श्रीगणेशाय नम: ॥

शुकतुंडच्छवि सवितुश्‍चंडरुचे: पुंडरीकवनबन्धो: । मंडलमुदितं वदे कुडलमाखंडलाशाया: ॥१॥

यस्योदयास्तसमये सुरमुकुटनिघृष्टचरणकमलोऽयं । कुरुतेऽत्र्जलिं त्रिनेत्र: स जयति धाम्नां निधि: सूर्य: ॥२॥

उदयाचलतिलकाय प्रणतोऽस्मि विवस्वते ग्रहेशाय । अंबरचूडमणये दिग्वनिताकर्णपुराय ॥३॥

जयति जनानंदकर: करनिकरनिरस्ततिमिरसंघात: । लोकालोकालोक: कमलारुणमण्डल: सुर्य: ॥४॥

प्रतिबोधितकमलवन: कृतघटनश्‍चक्रवाकमिथुनानाम् । दर्शितसमस्तभुवन: परहितनिरतो रवि: सदा जयति ॥५॥

अपनयतु सकलकलिकृतमलपटलं सुतप्तकनकाभ: । अरविंदवृन्दविघटनपटुतरकिरणोत्कर: सविता ॥६॥

उदयाद्रिचारुचामर हरितहयखुपरिहतरेणुराग । हरितहय हरितपतिकर गगनांगनदीपद नमस्ते ॥७॥

उदितवति त्वयि विकसित मुकुलीयति समस्तमस्तमित-बिंबे । न ह्यन्यस्मिन्दिनकर शकलं कमलायते भुवनम् ॥८॥

जयति रविरुदयसमये बालातप: कनकसंनिभो यस्य । कुसुमांजलिरिव जलधौ तरंति रथसप्तय: सप्त ॥९॥

आर्या: सांबपुरे सत्प आकाशाप्तपिता भुवि । यस्य कण्ठे गृहे वापि न स लक्ष्म्या विजुज्यते ॥१०॥

आर्या: सप्त सदा यस्तु सप्तम्यां सप्तधा जपेत् । तस्य गेहं च देहं च पद्मा सत्यं न मुत्र्चति ॥११॥

निधिरेष दरिद्राणां रोगिणां परमौषधम् । सिद्धि: सकलकार्याणां गाथेयं संस्मृता रवे: ॥१२॥

इति श्रीयाज्ञवल्क्यकृतं सुर्यार्यास्तोत्रं सम्पूर्णम् ।

आपण साहित्यिक आहात ? कृपया आपले साहित्य authors@bookstruckapp ह्या पत्त्यावर पाठवा किंवा इथे signup करून स्वतः प्रकाशित करा. अतिशय सोपे आहे.
Comments
आमच्या टेलिग्राम ग्रुप वर सभासद व्हा. इथे तुम्हाला इतर वाचक आणि लेखकांशी संवाद साधता येईल. telegram channel