श्रीगणेशाय नम: ॥ सांब उवाच ॥

आदिदेव नमस्तुभ्यं प्रसीद मम भास्कर । दिवाकर नमस्तुभ्यं प्रभाकर नमोऽस्तु ते ॥१॥

सत्पाश्‍वरथमारुढं प्रचण्डं कश्यपात्मजम् । श्‍वेतपद्मधरं देवं तं सुर्यं प्रणमाम्यहम् ॥२॥

लोहितं रथमारुढं सर्वलोकपितामहम् । महापापहरं देवं तं सूर्यं० ॥३॥

त्रैगुण्यं च महाशुरं ब्रह्माविष्णुमहेश्‍वरम् । महापापहरं देव तं० ॥४॥

बृंहितं तेज:पुत्र्जं च वायुराकाशमेव च । प्रभुस्त्वं सर्वलोकानां तं सुर्य०॥५॥

बंधुकपुष्पसंकाशं हारकुंडलभुषितम् । एकचक्रधरं देवं तं सुर्यं० ॥६॥

तं सुर्यं जगत्कर्तारं महातेज:प्रदीपनम् । महापापहरं देवं तं सुर्यं० ॥७॥

तं सुर्यं जगतां नाथं ज्ञानविज्ञानमोक्षदम् । महापापहरं देवं तं सुर्यं० ॥८॥

सुर्याष्टकं पठोन्नित्यं ग्रहपीडाप्रणाशनम् । अपुत्रो लभते पुत्रं दरिद्रो धनवान्भवेत् ॥९॥

आमिषं मधुपानं च य: करोति रवेर्दिने । सप्त जन्म भवेद्रोगी जन्म जन्म दरिद्रता ॥१०॥

स्त्रीतैलमधुमांसानि यस्त्यजेत्तु रवेर्दिने । न व्याधिशोकदारिद्रयं सुर्यलोकं स गच्छति ॥११॥

इति शिवप्रोक्तं सुर्याष्टकस्तोत्रं सम्पूर्णम् ।

आपण साहित्यिक आहात ? कृपया आपले साहित्य authors@bookstruckapp ह्या पत्त्यावर पाठवा किंवा इथे signup करून स्वतः प्रकाशित करा. अतिशय सोपे आहे.
Comments
आमच्या टेलिग्राम ग्रुप वर सभासद व्हा. इथे तुम्हाला इतर वाचक आणि लेखकांशी संवाद साधता येईल. telegram channel