५१८ - समुद्रोऽब्धिरकूपारः पारावारः सरित्पतिः 
५१९ - उदन्वानुदधिः सिन्धुः सरस्वान्सागरोऽर्णवः
५२० - रत्नाकरो जलनिधिर्यादःपतिरपाम्पतिः
५२१ - तस्य प्रभेदाः क्षीरोदो लवणोदस्तथापरे
५२२ - आपः स्त्री भूम्नि वार्वारि सलिलं कमलं जलं
५२३ - पयः कीलालममृतं जीवनं भुवनं वनम्
५२४ - कबन्धमुदकं पाथः पुष्करं सर्वतोमुखम्
५२५ - अम्भोर्णस्तोयपानीयनीरक्षीरोऽम्बुशम्बरम्
५२६ - मेघपुष्पं घनरसस्त्रिषु द्वे आप्यमम्मयम्
५२७ - भङ्गस्तरङ्ग ऊर्मिर्वा स्त्रियां वीचिरथोर्मिषु
५२८ - महत्सूल्लोलकल्लोलौ स्यादावर्तोऽम्भसां भ्रमः
५२९ - पृषन्ति बिन्दुपृषताः पुमांसो विप्रुषः स्त्रियाम्
५३० - चक्राणि पुटभेदाः स्युर्भ्रमाश्च जलनिर्गमाः
५३१ - कूलं रोधश्च तीरं च प्रतीरं च तटं त्रिषु
५३२ - पारावारे परार्वाची तीरे पात्रं तदन्तरम्
५३३ - द्वीपोऽस्त्रियामन्तरीपं यदन्तर्वारिणस्तटम्
५३४ - तोयोत्थितं तत्पुलिनं सैकतं सिकतामयम्
५३५ - निषद्वरस्तु जम्बालः पङ्कोऽस्त्री शादकर्दमौ
५३६ - जलोच्छ्वासाः परीवाहाः कूपकास्तु विदारकाः
५३७ - नाव्यं त्रिलिङ्गं नौतार्ये स्त्रियां नौस्तरणिस्तरिः
५३८ - उडुपं तु प्लवः कोलः स्रोतोऽम्बुसरणं स्वतः
५३९ - आतरस्तरपण्यं स्याद् द्रोणी काष्टाम्बुवाहिनी
५४० - सांयात्रिकः पोतवणिक् कर्णधारस्तु नाविकः
५४१ - नियामकाः पोतवाहाः कूपको गुणवृक्षकः
५४२ - नौकादण्डः क्षेपणी स्यादरित्रं केनिपातकः
५४३ - अभ्रिः स्त्री काष्टकुद्दालः सेकपात्रं तु सेचनम्
५४४ - क्लीबेऽर्धनावं नावोऽर्धेऽतीतनौकेऽतिनु त्रिषु
५४५ - त्रिष्वागाधात्प्रसन्नोऽच्छः कलुषोऽनच्छ आविलः
५४६ - निम्नं गभीरं गम्भीरमुत्तानं तद्विपर्यये
५४७ - अगाधमतलस्पर्शे कैवर्ते दाशधीवरौ
५४८ - आनायः पुंसि जालं स्याच्छणसूत्रं पवित्रकम्
५४९ - मत्स्याधानी कुवेणी स्याद् बडिशं मत्स्यवेधनम्
५५० - पृथुरोमा झषो मत्स्यो मीनो वैसारिणोऽण्डजः
 

Comments
आमच्या टेलिग्राम ग्रुप वर सभासद व्हा. इथे तुम्हाला इतर वाचक आणि लेखकांशी संवाद साधता येईल. telegram channel

Books related to अमरकोषः (Amarkosh Sanskrit)


श्याम
पानी पानी रे....
Kitchen Katta
जगातील सर्वाधिक आळशी प्राणी
भ्रमंती
२२२ सुपर सुविचार
The Man Who Was Seven by J. Frederic Thorne
Beyond Universe
सूर्यमाला
टाईम मशीन-सत्य कि कल्पना
जॉब इंटरव्यू टिप्स
बिटकॉईन विषयी थोडेसे
शिवचरित्र
Around the Moon
The Return of Tarzan