२९१ - स्त्रियां प्रावृट् स्त्रियां भूम्नि वर्षा अथ शरत्स्त्रियाम्
२९२ - षडमी ऋतवः पुंसि मार्गादीनां युगैः क्रमात्
२९३ - संवत्सरो वत्सरोऽब्दो हायनोऽस्त्री शरत्समाः
२९४ - मासेन स्यादहोरात्रः पैत्रो वर्षेण दैवतः
२९५ - दैवे युगसहस्रे द्वे ब्राह्मः कल्पौ तु तौ नृणाम्
२९६ - मन्वन्तरं तु दिव्यानां युगानामेकसप्ततिः
२९७ - संवर्तः प्रलयः कल्पः क्षयः कल्पान्त इत्यपि
२९८ - अस्त्री पङ्कं पुमान्पाप्मा पापं किल्बिषकल्मषम्
२९९ - कलुषं वृजिनैनोऽघमंहो दुरितदुष्कृतम्
३०० - स्याद्धर्ममस्त्रियां पुण्यश्रेयसी सुकृतं वृषः
३०१ - मुत्प्रीतिः प्रमदो हर्षः प्रमोदामोदसम्मदाः
३०२ - स्यादानन्दथुरानन्दः शर्मशातसुखानि च
३०३ - श्वः श्रेयसं शिवं भद्रं कल्याणं मङ्गलं शुभम्
३०४ - भावुकं भविकं भव्यं कुशलं क्षेममस्त्रियाम्
३०५ - शस्तं चाऽथ त्रिषु द्रव्ये पापं पुण्यं सुखादि च
३०६ - मतल्लिका मचर्चिका प्रकाण्डमुद्धतल्लजौ
३०७ - प्रशस्तवाचकान्यमून्ययः शुभावहो विधिः
३०८ - दैवं दिष्टं भागधेयं भाग्यं स्त्री नियतिर्विधिः
३०९ - हेतुर्ना कारणं बीजं निदानं त्वादिकारणम्
३१० - क्षेत्रज्ञ आत्मा पुरुषः प्रधानं प्रकृतिः स्त्रियाम्
३११ - विशेषः कालिकोऽवस्था गुणाः सत्त्वं रजस्तमः
३१२ - जनुर्जननजन्मानि जनिरुत्पत्तिरुद्भवः
३१३ - प्राणी तु चेतनो जन्मी जन्तुजन्युशरीरिणः
३१४ - जातिर्जातं च सामान्यं व्यक्तिस्तु पृथगात्मता
३१५ - चित्तं तु चेतो हृदयं स्वान्तं हृन्मानसं मनः 
 

Comments
आमच्या टेलिग्राम ग्रुप वर सभासद व्हा. इथे तुम्हाला इतर वाचक आणि लेखकांशी संवाद साधता येईल. telegram channel

Books related to अमरकोषः (Amarkosh Sanskrit)


श्याम
पानी पानी रे....
Kitchen Katta
जगातील सर्वाधिक आळशी प्राणी
भ्रमंती
२२२ सुपर सुविचार
The Man Who Was Seven by J. Frederic Thorne
Beyond Universe
सूर्यमाला
टाईम मशीन-सत्य कि कल्पना
जॉब इंटरव्यू टिप्स
बिटकॉईन विषयी थोडेसे
शिवचरित्र
Around the Moon
The Return of Tarzan