१६७ - द्योदिवौ द्वे स्त्रियामभ्रं व्योम पुष्करमम्बरम् 
१६८ - नभोऽन्तरिक्षं गगनमनन्तं सुरवर्त्म खम्
१६९ - वियद् विष्णुपदं वा तु पुंस्याकाशविहायसी
१७० - विहासयोऽपि नाकोऽपि द्युरपि स्यात् तदव्यम्
१७१ - तारापथोऽन्तरिक्षं च मेघाध्वा च महाबिलम्
१७२ - विहायाः शकुने पुंसि गगने पुंनपुंसकम् 
 

Comments
आमच्या टेलिग्राम ग्रुप वर सभासद व्हा. इथे तुम्हाला इतर वाचक आणि लेखकांशी संवाद साधता येईल. telegram channel

Books related to अमरकोषः (Amarkosh Sanskrit)


श्याम
पानी पानी रे....
Kitchen Katta
जगातील सर्वाधिक आळशी प्राणी
भ्रमंती
२२२ सुपर सुविचार
The Man Who Was Seven by J. Frederic Thorne
Beyond Universe
सूर्यमाला
टाईम मशीन-सत्य कि कल्पना
जॉब इंटरव्यू टिप्स
बिटकॉईन विषयी थोडेसे
शिवचरित्र
Around the Moon
The Return of Tarzan