तिलभक्ष्यप्रियश्चैव  तिलचूर्णप्रियस्तथा।
तिलखण्डप्रियश्चैव   तिलापूपप्रियस्तथा।।

तिलहोमप्रियश्चैव तापत्रयनिवारक:।
तिलतर्पणसन्तुष्ट:     तिलतैलान्नतोषित:।।

तिलैकदत्तहृदय तेजस्वी तेजसान्निधि:।
तेजसादित्यसंकाश: तेजोमय वपुर्धर:।।

तत् वज्ञ:    तत् वगस्तीव्र:    तपोरूप:    तपोमय:।
तुष्टिदस्तुष्टिकृत् तीक्ष्ण: त्रिमूर्ति: त्रिगुणात्मक: ।।

तिलदीपप्रियश्चैव तस्य पीडानिवारक:।
तिलोत्तमामेन कादिनर्तनप्रियएवच।।

त्रिभागमष्टवर्गश्च स्थूलरोमा स्थिरस्तथा।
स्थित: स्थायी स्थापकश्च स्थूलसूक्ष्म-प्रदर्शक:।।

दशरथार्चितपादश्च दशरथस्तोत्रतोषित:।
दशरथप्रार्थनाक्लप्त दुर्भिक्ष विनिवारक:।।

दशरथ प्रार्थनाक्लप्त वरद्वय प्रदायक: ।
दशरथस्वात्मदर्शी च दशरथाभीष्टदायक:।।

दोर्भिर्धनुर्धरश्चैव        दीर्घश्मश्रुजटाधर:।
दशरथस्तोत्रवरद:    दशरथाभीप्सितप्रद:।।

धर्मरूपो धनुर्दिव्यो धर्मशास्त्रात्मचेतन: ।
धर्मराज प्रियकरो      धर्मराज सुपूजित:।।

धर्मराजेष्टवरदो    धर्माभीष्टफलप्रद: ।
नित्यतृप्तस्वभावश्च नित्यकर्मरतस्तथा।।

निजपीडार्तिहारी च निजभक्तेष्टदायक:।
निर्मांसदेहो नीलश्च निजस्तोत्र बहुप्रिय:।।

नलस्तोत्र प्रियश्चैव नलराजसुपूजित: ।
नक्षत्रमण्दलगतो नमतां प्रियकारक:।।

नित्यार्चितपदाम्भोजो निजाज्ञा परिपालक:।
नवग्रहवरो नीलवपुर्नलकरार्चित: ।।

नलप्रियानन्दितश्च नलक्षेत्रनिवासक:।
नलपाक प्रियश्चैव  नलप        ण्जनक्षम: ।।

नलसर्वार्तिहारी च नलेनात्मार्थपूजित: ।
निपाटवीनिवासश्च नलाभीष्टवरप्रद:।।

नलतीर्थसकृत् स्नान सर्वपीडानिवारक: ।
नलेशदर्शनस्याशु  साम्राज्यपदवीप्रद: ।।

नक्षत्रराश्याधिपश्च नीलध्वजविराजित: ।
नित्ययोगरतश्चैव नवरत्नविभूषित:।।

विधा भज्यदेहश्च नवीकृत-जगत्त्रय: ।
नवग्रहाधिपश्चैव  नवाक्षरजपप्रिय: ।।

नवात्मा नवचक्रात्मा नवतत्वाधिपस्तथा ।
नवोदन प्रियश्चैव नवधान्यप्रियस्तथा ।।

निष्कण्टको निस्पृहश्च निरपेक्षो निरामय:।
नागराजार्चिपदो नागाराजप्रियंकर:।।

नागराजेष्टवरदो नागाभरण भूषित: ।
नागेन्द्रगान निरत: नानाभरणभूषित: ।।

नवमित्र स्वरूपश्च नानाश्चर्यविधायक: ।
नानाद्वीपाधिकर्ता च नानालोपिसमावृत:।।

नानारूप जगत् स्रष्टा नानारूपजनाश्रय: ।
नानालोकाधिपश्चैव नानाभाषाप्रियस्तथा।।

नानारूपाधिकारी च नवरत्नप्रियस्तथा।
नानाविचित्रवेषाढ्य: नानाचित्र विधायक: ।।

नीलजीमूतसंकाशो नीलमेघसमप्रभ:।
नीलांचनचयप्रख्य: नीलवस्त्रधरप्रिय: ।।

नीचभाषा प्रचारज्ञो नीचे स्वल्पफलप्रद:।
नानागम विधानज्ञो नानानृपसमावृत:।।

नानावर्णाकृतिश्चैव नानावर्णस्वरार्तव: ।
नानालोकान्तवासी च नक्षत्रत्रयसंयुत: ।।

नभादिलोकसम्भूतो नामस्तोत्रबहुप्रिय:।
नामपारायणप्रीतो नामार्श्चनवरप्रद:।।

नामस्तोत्रैकचित्तश्च नानारोगार्तिभंजन:।
नवग्रहसमाराध्य: न शग्रह भयापह:।।

नवग्रहसुसंपूज्यो     नानावेद      सुरक्षक: ।
नवग्रहाधिराजश्च नवग्रहजपप्रिय:।।

नवग्रहमयज्योति:      नवग्रह       वरप्रद:।
नवग्रहाणामधिपो     नवग्रह     सुपीडित:।।

नवग्रहाधीश्वरश्च नवमाणिक्यशोभित:।
परमात्मा परब्रह्म परमैश्वर्यकारण:।।

प्रपन्नभयहारी च      प्रमत्तासुरशिक्षक:।
प्रासहस्त: पड्गुपादो प्रकाशात्मा प्रतापवान्।।

पावन: परिशुद्धत्मा पुत्र-पौत्र प्रवर्धन: ।
प्रसन्नात् सर्वसुखद: प्रसन्नेक्षण एव च ।।

प्रजापत्य: प्रियकर: प्रणतेप्सितराज्यद:।
प्रजानां जीवहेतुश्च प्राणिनां परिपालक:।।

प्राणरूपी प्राणधारी प्रजानां हितकारक:।
प्राज्ञ: प्रशान्त: प्रज्ञावान् प्रजारक्षणदीक्षित:।।

प्रावृषेण्य: प्राणकारी प्रसन्नोत् सर्ववन्दित:।
प्रज्ञानिवासहेतुश्च पुरुषार्थैकसाधन:।।

अजाकर: प्रानकूल्य: पिंगलाक्ष: प्रसन्नधी:।
प्रपंचात्मा प्रसविता पुराण पुरुषोत्तम:।।

पुराण  पुरुषश्चैव  पुरुहूत:   प्रपंचधृत्।
प्रतिष्ठित: प्रीतिकर: प्रियकारी प्रयोजन:।।

प्रीतिमान् प्रवरस्तुत्य: पुरूरवसमर्चित:।
प्रपंचकारी पुण्यश्च पुरुहूत समर्चित:।।

पाण्डवादि सुसंसेव्य: प्रणव: पुरुषार्थद:।
पयोदसमवर्णश्च पाण्डुपुत्रार्तिभंजन:।।

पाण्डुपुत्रेष्टदाता च पाण्डवानां हितंकर:।
पंचपाण्डवपुत्राणां सर्वाभीष्टफलप्रद:।।

पंचपाण्डवपुत्राणां सर्वारिष्ट निवारक:।
पाण्डुपत्राद्यर्चितश्चपूर्वजश्च प्रपंचभृत्।।

परचक्रप्रभेदी च पाण्डुवेषु  वनप्रद:।
परब्रह्म स्वरूपश्च पराज्ञा परिवर्जित:।।

परात्पर: पाशहन्ता परमाणु प्रपंचकृत्।
पातंगी पुरुषाकार: परशम्भु-समु      व:।।

प्रसन्नात् सर्वसुखद: प्रपंचो वसम्भव: ।
प्रसन्न: परमोदार:     पराहकांरभंजन:।।

पर: परमकारुण्य: परब्रह्म-मयस्तथा ।
प्रपन्नभयहारी च   प्रणतार्तिहरस्तथा।।

अप्रसादकृत् प्रपंचश्च पराशक्ति समुद्भव:।
प्रदानपावनश्चैव प्रशान्तात्मा प्रभाकर: ।।

प्रपंचात्मा प्रपंचो-प्रशमन: पृथिवीपति:।
परशुराम समाराध्य: परशुराम – वरप्रद:।।

परशुराम   चिरंजीविप्रद:   परमसावन: ।
परमहंसस्वरूपश्च    परमहंससुपूजित:।।

पंचनक्षत्राधिपश्च     पंचनक्षत्रसेवित:।
प्रपंच रक्षितश्चैव प्रपंचस्य भयंकर: ।।

फलदानप्रियश्चैव फलहस्त: फलप्रद: ।
फलाभिषेकप्रियश्च फल्गुनस्य वरप्रद:।।

पुटच्छमित पापौघ: फल्गुनेन प्रपूजित:।
फणिराजप्रियश्चैव पुल्लाम्बुज विलोचन:।।

बलिप्रियो बलीबभ्रु: ब्रह्मविष्ण्वीश क्लेशकृत्।
ब्रह्मविष्णीशरूपश्च ब्रह्मशक्रादिदुर्लभ:।।

बासदष्टर्या प्रमेयांगो बिभ्रत् कवच-कुण्डल:।
बहुश्रुतो बहुमति: ब्रह्मण्यो ब्राह्मणप्रिय:।।

बलप्रमथनो ब्रह्मा     बहुरूपो बहुप्रद:।
बालार्कद्युतिमान् बालो बृहव्दक्षो बृहत्तम:।।

ब्रह्मण्डभेदकृंचैव        भक्तसर्वार्थसाधक:।
भव्यो भोक्ता भीतिकृंच-भक्तानुग्रहकारक:।।

भीषणो भैक्षकारी च     भूसुरादि सुपूजित: ।
भोग-भाग्य-प्रदश्चैव भस्मीकृत जगत् त्रय:।।

भयानको भानुसूनु: भूतिभूषित      विग्रह:।
भास्वद्रतो भक्तिमतां सुलभो भ्रकुटीमुख:।।

भवभूत गणैस्स्तुत्यो      भूतसंगसमावृत:।
भ्राजिष्णुर्भगवान् भीमो भक्ताभीष्टवरप्रद:।।

भवभक्तैकचित्तश्च भक्तिगीत-स्तवोन् मुख:।
भूतसन्तोषकारी  च  भक्तानां  चित्तशोधक:।।

भक्तिगम्यो     भयहरो     भावज्ञो     भक्तसुप्रिय:।
भूतिदो   भूतिकृत्   भोज्यो   भूतात्मा   भुवनेश्वर:।।

मन्दो मन्दगतिश्चैव मासमेव प्रपूजित:।
मुचुकुन्द समाराध्यो मुचुकुन्द वरप्रद:।।

Please join our telegram group for more such stories and updates.telegram channel