श्रीगणेशाय नम: ॥

महिम्नस्ते पारं विधिहरफणीन्द्रप्रभृतयो विदुर्नाद्यप्यज्ञश्चलमतिरहं नाथ नु कथम् । विजानीयामद्धानलिननयनात्मीयवचसो विशुद्धयै वक्ष्यामीषदपि तु तथापि स्वमतित: ॥ १ ॥

यदाहुर्ब्रह्मैके पुरुषमितर कर्म च परेऽपरे बुद्धं चान्ये शिवमपि च धातारमपरे । तथा शक्तिं केचिद्‌गणपतिमुतार्कं च सुधियो मतीनां वै भेदात्त्वमसि तदशेषं मम मति: ॥ २ ॥

शिव: पादांभस्ते शिरसि धृतवानादरयुतं तथा शक्तिश्चासौ तव तनुजतेजोमयतनु: । दिनेशं चैवामुं तव नयनमूचुस्तु निगमास्त्वदन्य: को ध्येयो जगति किल देवो मम विभो ॥ ३ ॥

क्वचिन्मत्स्य:कूर्म:क्वचिदपिवराहोनरहरि: क्वचित्खर्वो रामो दशरथसुतो नंदतनय: । क्वचिद्‌बुद्ध: कल्किर्विहरसि कुभारापह्रतये स्वतंत्रोऽजो नित्यो विभुरपि तवाक्रीडनमिदम् ॥ ४ ॥

ह्रताम्नायेनोक्तं स्तवनवरमाकर्ण्य विधिना द्रुतं मात्स्यं धृत्वा वपुरजरशंखसुरमथो । क्षयं नीत्वा मृत्योर्निगमगणमुद्‌धृत्य जलधेरशेषं सगुप्त जगदपि च वैदैकशरणम् ॥ ५ ॥

निमज्जंतं वार्धौ नगवरमुपालोक्य सहसा हितार्थ देवानां कमठवपुषाविश्य गहनम् । पयोराशिं पृष्ठे तमजित सलीलं धृतवतो जगद्धातुस्तऽभूत्किमु सुलभभाराय गिरिक: ॥ ६ ॥

हिरण्याक्ष: क्षोणीमविशदसुरो नक्रनिलयंसमादायामर्त्यै: कमलजमुखैरंबरगतै: । स्तुतनानतात्मन्नचिरमवभाति स्म विधृता त्वयादंष्ट्राग्रेऽसाववनिरखिलाकन्दुक इव ॥ ७ ॥

हरि: क्वास्तीत्युक्तेदनुजपितानाऽऽपूर्यनिखिलं जगन्नादै:स्तंभान्नरहरिशरीरेण करजै: । समुत्पत्याशूरावसुरवमादारितवतस्तवाख्याताभूमन्किमु जगति नो सर्वगतता ॥ ८ ॥

विलोक्याजं द्वार्गं कपटलघुकायं सुररिपुर्निषिद्धोऽपि प्रादादसुरगुरुणात्मीयमखिलम् । प्रसन्नस्तद्भक्त्या त्यजसि किल नाद्यापि भवनं बलेर्भक्ताधीन्यं तव विदितमेवामरपते ॥ ९ ॥

समाधावासक्तं नृपति तनयैर्वीक्ष्य पितरं हतं बाणै रोषाद्‌गुरुतरमुपादाय परशुम् । विना क्षत्रं विष्णो क्षितितलमशेषं कृतवताऽसकृत्किंभूभारोद्धरणपटुता तेन विदिता ॥ १० ॥

समाराध्योमेशंत्रिभुवनमिदं वासवमुखं वशे चक्रे चक्रिन्नगणयदनीश जगदिदम् । गतोऽसौ लंकेशस्त्वचिरमथ ते बाणविषयं न केनाप्तं त्वत्त: फल मविनयस्या सुररिपो ॥ ११ ॥

क्वचिद्दिव्यं शौर्यं क्वचिदपि रण कापुरुषता क्वचिद्‌गीता ज्ञानंक्वचिदपि परस्त्री विहरणम् । क्वचिन्मृत्स्नाशित्वं क्वचिदपि च वैकुण्ठविभवश्चरित्रं ते नूनं शरणद विमोहाय कुधियाम् ॥ १२ ॥

नहिंस्यादित्येतत् ध्रुवमवितथं वाक्यमबुधैरथाग्नीषोमीयं पशुमिति तु विप्रैर्निगदितम् । तवैतन्नास्थानेऽसुरगणविमोहाय गदत:समृद्धिर्नीचानां नयकर हि दु:खायजगत: ॥ १३ ॥

विभागे वर्णानां निगमनिचये चावनितले विलुप्ते सञ्जातो द्विजवरगृहे शंभलपुरे । समारुह्याश्वं स्वं लसदसिकरो म्लेच्छनिकरान्निहंतातास्युन्मत्तान्किलकलियुगांते युगपते ॥ १४ ॥

गभीर कासार जलचलवराकृष्टचरणोरणेशक्तो मज्जन्नभयद जलेऽचिंतयदसौ । यदा नागेन्द्रस्त्वां सपदि पदपाशादपगतो गत: स्वर्ग स्थानं भवति विपदां ते किमु जन: ॥ १५ ॥

सुतै पृष्टो वेधा प्रतिवचनदानेऽप्रभुरसावथात्मन्यात्मानं शरणमगत्त्वां त्रिजगताम् । ततस्तेऽस्तातंका ययुरथ मुदंहंसवपुषा त्वया ते सार्वज्ञं प्रथितममरेशेह किमु नो ॥ १६ ॥

समाविद्धो मातुर्वचनविशिखैराशु विपिनं पतश्चक्रे गत्वा तव परमतोषाय परमम् । ध्रुवो लेभे दिव्यं पदमचलमल्पेऽपि वयसि किमस्त्यस्मिंल्लोके त्वयि वरद तुष्टे दुरधिगम् ॥ १७ ॥

वृकाद्भीतस्तूण स्वजनभयभित्त्वां पशुपतिर्भ्रमेल्लोकान्सर्वाञ्शरणपयातोऽथदनुज: । स्वयं भस्मीभूतस्तव वचनभंगोद्‍गतमती रमेशाहो माया तव दुरनुमेयाऽखिल जनै: ॥ १८ ॥

ह्रतं दैत्यैर्दृष्ट्‌वाऽमृतघटमजय्यैस्तु नयत: कटाक्षै: संमोहं युवतिवरवेषेण दितिजान् । समग्रं पीयूषं सुभग सुरपूगाय ददत: समस्यापि प्रायस्तव खलु हि भृत्येष्वभिरति: ॥ १९ ॥

समाकृष्टा दुष्टैर्द्रुपदतनयाऽलब्धशरणा सभायां सर्वात्मंस्तव शरण मुच्चैरुपगता । समक्षं सर्वेषामभवदचिरं चीरनिचय: स्मृतेस्ते साफल्यं नयनविषयं नो किमुसताम् ॥ २० ॥

वदंत्येके स्थानं तव वरद वैकुंठमपरे गवां लोकं लोकं फणिनिलयपातालमितरे । तथान्ये क्षीरोदं ह्रदयनलिनं चापि तु सतां न मान्ये तत् स्थानं त्वहमिह च यत्रासि न विभो ॥ २१ ॥

शिवोऽहं रुद्राणामहममरराजो दिविषदां मुनीनां व्यासोहं सुरवर समुद्रोस्मि सरसाम् । कुबेरो यक्षाणामिति तव वचो मंदमतये न जाने तज्जातं जगति ननु यन्नासि भगवत् ॥ २२ ॥

शिरो नाको नेत्रे शशिदिनकरावंबरमुरो दिश: श्रोत्रे वाणी निगमनिकरस्ते कटिरिला । अकूपारो वस्तिश्चरणमपि पातालमिति वै स्वरूपं तेऽज्ञात्वा नृतनुभवजानंति कुधिय: ॥ २३ ॥

शरीरं वैकुण्ठं ह्रदयनलिनं वाससदनं मनोवृत्तिस्तार्क्ष्यो मतिरियमथो सागरसुता । विहारस्थेऽवस्थत्रितयमसव: पार्षदगणो न पश्यत्यज्ञास्त्वामिह बहिरहो याति जनता ॥ २४ ॥

सुघोरं कांतारं विशति च तडागं सुहगनं तथोत्तुंगं श्रृङ्गं सपति च समारोहति गिरे: प्रसूनार्थं चेतोऽम्बुजममलमेकं त्वयि विभो समर्प्याज्ञस्तूर्णं बत नच सुखं विंदति जन: ॥ २५ ॥

कृतैकांतावासा विगतनिखिलाशा: शमपरा जितश्वासोच्छ्‌वासास्त्रुटितभवपाशा: सुयमिन: । परं ज्योति: पश्यत्न्यनघ यदि पश्यंतु मम तु श्रियाश्लिष्टं भूयान्नयनविषयं ते किल वपु: ॥ २६ ॥

कदागंगोत्तुंगामलतरतरंगाच्छपुलिने वसन्नाशापाशादखिलखलदाशादपगत: अये लक्ष्मीकांतांबुजनयनतातामरपते प्रसी देत्याजल्पन्नमरवर नेष्यामि समयम् ॥ २७ ॥

कदा श्रृंगै:स्फीतेमुनिगणपरीते हिमनगे द्रुमावीते शीत सुरमधुरगीते प्रतिवसन् । क्वचिद्धयानासक्तो विषयसुविरक्तोभवहरं स्मरंस्ते पादाब्जं जनिहर समेष्यामि विलयम् ॥ २८ ॥

सुधापानंज्ञानं न च विपुलदानं न निगमो न यागो नो योगो न च निखिलभोगोपरमणम् । जपो नो नो तीर्थं व्रतमिह च चोग्रं त्वयि तपो विना भक्तिं तेऽलं भवभयविनाशाय मधुहन् ॥ २९ ॥

नम: सर्वेष्टाय श्रुतिशिखरदृष्टाय नमो नमोऽसंश्लिष्टाय त्रिभुवन निविष्टाय च नम: । नमो विस्पष्टाय प्रणवपरिमृष्टाय च नमो नमस्ते सर्वात्मन्पुनरपि पुनस्ते मम नम: ॥ ३० ॥

कणान्कश्चिद्‌वृष्टेर्गणननिपुणस्तूर्णमवनेस्तथाशेषान्पांसूनमित कलयेच्चापि तु जन: । नभ: पिंडीकुर्यादचिरमपि चेच्चर्मवदिदं तथापीशासौ ते कलयितुमलं नाखि लगुणान् ॥ ३१ ॥

क्व माहात्म्यं सीमोज्झितमविषयं वेदवचसां विभो ते मे चेतक्व च विविधतापाहतमिदम् । मयेदं यत्किंचिद्‍गदितमथ बाल्येन तु गुरो गृहाणैतच्छ्रद्धार्पितमिह न हेयं हि महताम् ॥ ३२ ॥

इति हरिस्तवनं सुमनोहरं परमहंसजनेन समीरितम् ॥ सुगमसुन्दरसारपदास्पदं तदिदमस्तु हरेरनिशं मुदे ॥ ३३ ॥

गदा रथांगांबुजकंबुधारिणोरमासमाश्लिष्टतनोस्तनोतु न: । बिलेशयाधीश शरीरशायिन: शिवं स्तवोऽजस्त्रमयं परं हरे: ॥ ३४ ॥

पठेदिमं यस्तु नर: परस्तवं समाहितोऽघौघवनप्रभंजनम् । स विंदतेऽत्राखिलभोगसंपदो महीयते विष्णुपदे ततो ध्रुवम् ॥ ३५ ॥

इति श्रीमत्परमहंसस्वामि ब्रह्मानन्दविरचितं श्रीविष्णुमहिम्न: स्तोत्रं संपूर्णम् ।

आपण साहित्यिक आहात ? कृपया आपले साहित्य authors@bookstruckapp ह्या पत्त्यावर पाठवा किंवा इथे signup करून स्वतः प्रकाशित करा. अतिशय सोपे आहे.
Please join our telegram group for more such stories and updates.telegram channel