श्रीगणेशायनम: ॥ अच्युतं केशवं विष्णुं हरिं सत्यं जनार्दनम् । हंसं नारायणं चैवमेतन्नामाष्टकं पठेत् ॥ १ ॥

त्रिसंध्यं य: पठेन्नित्यं दारिद्र्यं तस्य नश्यति । शत्रुसैन्यं क्षयं याति दु:स्वप्न: सुखदो भवेत् ॥ २ ॥

गंगायां मरणं चैव दृढाभक्तिस्तु केशवे । ब्रह्मविद्याप्रबोधश्च तस्मान्नित्यं पठेन्नर: ॥ ३ ॥

इति श्रीवामनपुराणे विष्णोर्नामाष्टकस्तोत्रं संपूर्णम्

आपण साहित्यिक आहात ? कृपया आपले साहित्य authors@bookstruckapp ह्या पत्त्यावर पाठवा किंवा इथे signup करून स्वतः प्रकाशित करा. अतिशय सोपे आहे.
Please join our telegram group for more such stories and updates.telegram channel