श्रीगणेशाय नम: ॥

सच्चिदानंदरूपाय भक्तानुग्रहकारिणे मायानिर्मितविश्वाय महेशाय नमो नम: ॥ १ ॥

रोगा हरंति सतत प्रबला: शरीरं कामादयोप्यनुदिनं प्रदहंति चित्तम् ।

मृत्युश्चनृत्यति सदा कलयन्‌दिनानि तस्मात्त्वमद्यशरणं मम दीनबधो ॥ २ ॥

देहो विनश्यति सदा परिणामशीलश्चित्तं च खिद्यति सदा विषयानुरागि ।

बुद्धि: सदा हि रमते विषयेषु नांतस्तस्मात्त्वमद्यशरणं मम दीनबन्धो ॥ ३ ॥

आयुर्विनश्यति यथामघटस्थतोयं विद्युत्प्रभेव चपला बत यौवनश्री: ।

वृद्धा प्रधावति यथा मृगराजपत्नी तस्मात्त्वमद्य शरणं मम दीनबन्धो ॥ ४ ॥

आयाव्द्ययो मम भवत्यधिको विनीते कामादयो हि बलिनो निबला: शमाद्या: ।

मृत्युर्यदा तुदति मां बत किं वदेयं तस्मात् ० ॥ ५ ॥

तप्तं तपो नहि कदापि मयेह तन्वा वाण्या तथा नहि कदापि तपश्च तप्तम् ।

मिथ्याभिभाषणपरेण न मानसं हि तस्मात् ० ॥ ६ ॥

स्तब्धं मनो मम सदा नहि याति सौम्यं चक्षुश्च मे न तव पश्यति विश्वरूपम् ।

वाचा तथैव न वदेन्मम सौम्यवाणीं तस्मात् ० ॥ ७ ॥

सत्त्वं न मे मनसि याति रजस्तमोभ्यां विद्धे तदा कथमहोशुभकर्मवार्ता ।

साक्षात्परंपरतया सुखसाधनं तत्तस्मात् ॥ ८ ॥

पूजा कृता नहि कदाऽपि मया त्वदीयामत्र त्वदीयमपि मे न जपेद्रसज्ञा ।

चित्तं नमे स्मरति ते चरणौ ह्यवाप्य तस्मात् ० ॥ ९ ॥

यज्ञो न मेऽस्ति हुतिदानदयादि युक्तो ज्ञानस्य साधनगणौ न विवेकमुख्य: ।

ज्ञानं क्व साधनगणेनबिना क्व मोक्षस्तस्मात् ० ॥ १० ॥

सत्संगतिर्हि विदिता तव भक्ति हेतु: साऽप्यद्य नास्ति बत पंडितमानिनो मे ।

तामंतरेण नहि सा क्वच बोधवार्ता तस्मात् ० ॥ ११ ॥

दृष्टिर्न भूतविषया समताभिधाना वैषम्यमेव तदियंविषयी करोति ।

शांति: कुतो मम भवेत्समता न चेत्स्यात्तस्मात् ० ॥ १२ ॥

मैत्री समेषु न च मेऽस्ति कदापि नाथ दीने तथा न करूणा मुदिता च पुण्ये ।

पापेऽनुपेक्षणवतो मम मुत्कथं स्यात्तस्मात् ० ॥ १३ ॥

नेत्रादिकं मम बहिर्विषयेषु सक्तं नांतर्मुखं भवति तामविहाय तस्य ।

क्वांतर्मुखत्वमपहाय सुखस्य वार्ता तस्मात् ० ॥ १४ ॥

त्यक्तं गृहाद्यपि मम भवतापशांत्यै नासीदसौ ह्रतह्रदो मम मायया ते ।

सा चाधुना किमु विधास्यति नेति जाने तस्मात् ० ॥ १५ ॥

प्राप्ता धनं गृहकुटुम्बगजाश्व दारा राज्यं यदैहिकमथेन्द्रपुरश्च नाथ: ।

सर्व विनश्वरमिदं न फलाय कस्मै तस्मात् ० ॥ १६ ॥

प्राणान्निरुद्धय विधिना न कृतो हि योगो योगं विनाऽस्ति मनस: स्थिरता कुतो मे ।

तां वै विना मम न चेतसि शांतिवार्ता तस्मात् ० ॥ १७ ॥

ज्ञानं यथा मम भवेत्कृपया गुरूणां सेवां तथा न विधिनाऽकरवं हि तेषाम् ।

सेवाऽपि साधनतया विदितास्ति चित्ते तस्मात् ० ॥ १८ ॥

तीर्थादिसेवनमहाविधिना हि नाथ नाकारि येन मनसो मम शोधनं स्यात् ।

शुद्धिं विना न मनसोऽवगमापवर्गो तस्मात् ० ॥ १९ ॥

वेदांतशीलनमपि प्रमितिं करोतिब्रह्मात्मन: प्रमितिसाधनसंयुतस्य ।

नैवाऽस्ति साधनलवो मयि नाथ तस्यास्तस्मात् ० ॥ २० ॥

गोविंद शंकर हरे गिरिजेश महेश शम्भो जनार्दन गिरीश मुकुन्द साम्ब ।

नान्यागतिर्मम कथंचन वां विहाय तस्मात्प्रभो मम गति:कृपया विधेया ॥ २१ ॥

एतत्स्तवं भगवदाश्रयणाभिधानं ये मानवा: प्रतिदिनं प्रणता: पठंति ।

ते मानवा भवरतिं परिभूय शांतिं गच्छंति किंच परमात्मनि भक्तिमद्धा ॥ २२ ॥

इति श्रीमन्मौक्तिकरामोदासीनशिष्यब्रह्मानन्दविरचितं भगवच्छरणस्तोत्रं सम्पूर्णम् ॥

आपण साहित्यिक आहात ? कृपया आपले साहित्य authors@bookstruckapp ह्या पत्त्यावर पाठवा किंवा इथे signup करून स्वतः प्रकाशित करा. अतिशय सोपे आहे.
Please join our telegram group for more such stories and updates.telegram channel