श्रीगणेशाय नम: ॥

वन्दे मुकुन्दमरविन्ददलायताक्षं कुन्देन्दुशंखदशनं शिशुगोपवेषम् ।

इंद्रादिदेवगणवंदितपादपीठं वृन्दावनालयमहं वसुदेवसूनुम् ॥ १ ॥

श्रीवल्लभेति वरदेति दयापरेति भक्तिप्रियेति भवलुंठनको विदेति ।

नाथेति नागशयनेतिजगन्निवासेत्यालापिनं प्रतिदिनं कुरु मां मुकुंद ॥ २ ॥

जयतु जयतु देवो देवकीनन्दनोऽयं जयतु जयतु कृष्णो वृष्णिवंशप्रदीप: ।

जयतु जयतु मेघश्यामल:कोमलांगो जयतु जयतु पृथ्वीभारनाशो मुकुन्द: ॥ ३ ॥

मुकुन्द मूर्ध्ना प्रणिपत्य याचे भवंतमेकांतमियन्तमर्थम् ।

अविस्मृतिस्त्वच्चरणारविंदे भवे भवे मेऽस्तु तव प्रसादात् ॥ ४ ॥

श्रीगोविंदपदांभोजमधु नो महदद्‍भुतम् । तत्पायिनो न मुंचंति मुंचंति यदपायिन: ॥ ५ ॥

नाहं वन्दे तव चरणयोर्द्वद्वमद्वंद्वहतो: कुंभीपाकंगुरुमपि हरे नारकं नापनेतुम् ।

रम्यारामामृदुतनुलता नंदने नापि रंतुं भावे भावे ह्रदयभवने भावयेयं भवन्तम् ॥ ६ ॥

नास्था धर्मे न वसुनिचये नैवकामोपभोगे यद्भवं तद्भवतु भगवन्पूर्वकर्मानुरूपम् ।

एतत्प्रार्थ्य मम बहु मतं जन्मजन्मांतरेऽपि त्वत्‌पदांभोरुहयुगगता निश्चला भक्तिरस्तु ॥ ७ ॥

दिवि वा भुवि वा ममास्तु वासो नरके वा नरकांतक प्रकामम् ।

अवधीरितशारदारविंदौ चरणौ ते मरणे विचिंतयामि ॥ ८ ॥

सरसिजनयने सशंखचक्रे मुरभिदि मा विरमेह चित्तरंतुम् ।

सुखतरमपरं न जातु जाने हरिचरणस्मरणामृतेन तुल्यम् ॥ ९ ॥

मा भैर्मंद मनो विचिंत्य बहुधा यामीश्चिरं यातना नैवामि प्रवदंति पापरिपव: स्वामी ननु श्रीधर: ।

आलस्यं व्यपनीय भक्तिसुलभे ध्यायस्व नारायणं लोकस्य व्यवसनापनोदनकरो दासस्य किं न क्षम: ॥ १० ॥

भवजलधिगतानां द्वंद्ववाताहतानां सुतदुहितृकलत्रत्राण भारावृतानाम् ।

विषमविषयतोये मज्जतामप्लवानां भवति शरणमेको विष्णुपोतो नराणाम् ॥ ११ ॥

रजसि निपतितानां मोहजालावृतानां जननमरण दोलादुर्गसंसर्गगाणाम् ।

शरणमशरणानामेक एवातुराणां कुशलपथनियुक्तश्चक्रपाणिर्नराणाम् ॥ १२ ॥

अपराधसहस्त्रंसंकुलंपतितं भीमभवार्णवोदरे अगतिं शरणागतं हरे कृपया केवलमात्मसात्कुरु ॥ १३ ॥

मा मे स्त्रीत्वं माच मे स्यात्कुभावो मा मूर्खत्वं मा कुदेशेषु जन्म।

मिथ्यादृष्टिर्मा च मे स्यात्कदाचिज्जातौ जातौ विष्णुभक्तो भवेयम् ॥ १४ ॥

कायेन वाचा मनसेन्द्रियैश्च बुद्धयात्मना वानुसृत: स्वभावात् ।

करोमि यद्यत्सकलं परस्मै नारायणायैव समर्पयामि ॥ १५ ॥

यत्कृतं यत्करिष्यामि तत्सर्व न मया कृतम् ।

त्वया कृतं तु फलभुक्त्वमेव मधुसूदन ॥ १६ ॥

भवजलधिमगाधं दुस्तरं निस्तरयं कथमहमिति चेतो मा स्म गा: कातरत्वम् ।

सरसिजदृशि देवे तारकी भक्तिरेका नरकभिदि निषण्णा तारयिष्यत्यवश्यम् ॥ १७ ॥

तृष्णातोये मदनपवनोद्‍भूतमोहोर्मिमाले दारावर्ते तनयसहजग्राहसंघाकुले च ।

संसाराख्ये महति जलधौ मज्जतां नस्त्रिधामन्पादांभोजे वरद भवतो भक्तिभावं प्रदेहि ॥ १८ ॥

पृथ्वी रणुरणु: पयांसि कणिका: फल्गु: स्फुलिंगो लघुस्तेजो नि:श्वसनं मरुत्तनुतरं रंध्रं सुसूक्ष्मं नभ: ।

क्षुद्रा रुद्रपितामहप्रभृतय: कीटा: समस्ता: सुरा दृष्टा यत्र स तारको विजयते श्रीपादधूलीकण: ॥ १९ ॥

आम्नायाभ्यसनान्यरण्यरुदितं कृच्छव्रतान्यन्वहं मेदश्छेदपदानि पूर्तविधय: सर्व हुतं भस्मानि ।

तीर्थानामवगाहनानि च गजस्नानं विना यत्पदद्वद्वांभोरुहसंस्तुतिं विजयते देव: स नारयण ॥ २० ॥

आनन्द गोविंद मुकुन्द राम नारायणानन्त निरामयेति ।

वक्तुं समर्थोऽपि न वक्ति कश्चिदहो जनानां व्यसनानि मोक्षे ॥ २१ ॥

क्षीरसागरतरंगसीकरासारतारकितचारुमूर्तये । भोगिभोगशयनीयशायिने माधवाय मधुविद्विषे नम: ॥ २२ ॥

इति श्री श्रीकुलशेखरण राज्ञा विरचिता मुकुंदमाला संपूर्णा ॥

आपण साहित्यिक आहात ? कृपया आपले साहित्य authors@bookstruckapp ह्या पत्त्यावर पाठवा किंवा इथे signup करून स्वतः प्रकाशित करा. अतिशय सोपे आहे.
Please join our telegram group for more such stories and updates.telegram channel