श्रीगणेशाय नम: ॥

नभूमिर्न तोयं न तेजो न वायुर्न खं नेन्द्रियं वा न तेषां समूह: । अनैकांतिकत्वात्सुषुप्त्येकसिद्धस्तदेकोऽवशिष्ट: व: केवलोऽहम् ॥ १ ॥

न वर्णा न वर्णाश्रमाचारधर्मा न मे धारणाध्यानयोगादयोऽपि ।

अनात्माश्रयोऽहं ममाध्यासहानात्तदेकोवशिष्ट: शिव: ॥ २ ॥

न मता पिता वा न देवा न लोका न व्देआ न यज्ञा न तीर्थं ब्रुवंति ।

सुषुप्तौ निरस्तातिशून्यात्मकत्वात्तदेको० ॥ ३ ॥

न सांख्यं न शैवं न तत्पांचरात्रं न जैनं न मीमांसकादेर्मतं वा ।

विशिष्टानुभूत्या विशुद्धात्मकत्वात्तदेको० ॥ ४ ॥

न शुक्ललं न कृष्णं रक्‍तं न पीतं न पीनं न कुब्जं न ह्रस्वं न दीर्घम् ।

अरूपं तथा ज्योतिराकारकत्वात्तदेको ० ॥ ५ ॥

न जाग्रन्न मे स्वप्नको वा सुषुप्तिर्न विश्‍वो न वा तैजस: प्राज्ञको वा । अविद्यात्मकत्वात्रयाणां तुरीयं तदेको० ॥ ६ ॥

न शास्ता न शास्त्रं न शिष्यो न शिक्षा न च त्वं न चाहं न चायं प्रपञ्च: । स्वरूपावबोधाद्विकल्पासहिष्णुस्तदेको० ॥ ७ ॥

न चोर्ध्वं न चाधो न चांतर्न बाह्यं न मध्यं न तिर्यङ न पूर्वा परादिक्‍ । वियव्द्यापकत्वादखडैकरूपस्तदेको० ॥ ८ ॥

अपिव्यापकत्वादितत्त्वात्प्रयोगात्स्वत: सिद्धभावादनन्याश्रयत्वात् ।

जगत्तुच्छमेतत्समस्तं तदन्यस्तदेको० ॥ ९ ॥

न चैकंतदन्यद्‍द्वितीयं कुत; स्यान्न चाकेवलत्वं न वा केवलत्वम् ।

न शून्यं न चाशून्यमद्वैतकत्वात् कथं सर्ववेदांतसिद्धं ब्रवीमि ॥ १० ॥

इति श्रीमच्छंकराचार्यविरचितं निर्वाणदशकस्तोत्रं संपूर्णम् ।

आपण साहित्यिक आहात ? कृपया आपले साहित्य authors@bookstruckapp ह्या पत्त्यावर पाठवा किंवा इथे signup करून स्वतः प्रकाशित करा. अतिशय सोपे आहे.
Please join our telegram group for more such stories and updates.telegram channel