श्रीगणेशाय नम: ॥ पुष्पदंत उवाच ॥

महिम्न: पारं ते परम विदुषोयद्यसदृशी स्तुतिर्ब्रह्मादीनामपि तदवशन्नास्त्वयि गिर: ।

अथावाच्य: सर्व: स्वमतिपरिणामावधि गृणन्‌ममाप्येषस्तोत्रे हर निरपवाद परिकर: ॥ १ ॥

अतीत: पंथानं तव च महिमा वाङ्‌मनसयोरतद्‍व्यावृत्त्यायं चकितमभिधते श्रुतिरपि ।

स कस्य स्तोतव्य: कतिविधिगुण: कस्यविषय:पदेत्वर्वाचीने पतति न मन:कस्य न वच: ॥ २ ॥

मधुस्फीता वाच: परममृतं निर्मितवतस्तवब्रह्मान्किं वागपि सुरगुरोर्विस्मयपदम् ।

मम त्वेतां वाणीं गुणकथनपुण्येन भवत: पुनामीत्यर्थंस्मिन् पुरमथन बुद्धिर्व्यवसिता ॥ ३ ॥

तवैश्वर्यं यत्तज्जगदुदयरक्षाप्रलयकृत्रयीवस्तु व्यस्तं तिसृषु गुणभिन्नासु तनुषु ।

अभव्यानामस्मिन्वरदरमणीयामरमणीं विहंतुंव्याक्रोशीं विदधत इहैके जडधिय: ॥ ४ ॥

किमीह: किंकाय: स खलु किमुपायस्त्रिभुवनं किमाधारो धाता सृजति किमुपादान इति च ।

अतर्क्यैश्‍वर्ये त्वय्यनवसरदुस्थो हतधिय: कुतर्कोऽयंकश्‍चिन्मुखरयति मोहाय जगत: ॥ ५ ॥

अजन्मानो लोका किमवयवन्तोऽपि जगतामधिष्ठातारं किं भवविधिरनादृत्य भवति ।

अनीशो वा कुर्याद्‍भुवनजनने क: परिकरो यतो मन्दास्त्वां प्रत्यमरवर संशरेत इमे ॥ ६ ॥

त्रयी सांख्यं योग: पशुपतिमतं वैष्णवमिति प्रभिन्ने प्रस्थाने परमिदमद: पथ्यमिति च ।

रुचीनां वैचित्र्यादृजुकुटिलनानापथजुषां नृणामेको गम्यस्त्वमसि पयसामर्णव इव ॥ ७ ॥

महोक्ष:खट्‌वांगं परशुरजिनं भस्म फणिन: कपालं चेतीयत्तव वरद तंत्रोपकरणम् ।

सुरास्तां तामृद्धिं विदधति भवद्‍भ्रूप्रणिहितां नहि स्वात्मारामं विषयमृगतृष्णा भ्रमयति ॥ ८ ॥

ध्रुवं कश्‍चित् सर्वं सकलमपरस्त्वध्रुवमिदं परो ध्रौव्या ध्रौव्ये जगति गदति व्यस्तविषये ।

समस्तेऽप्येतस्मिन् पुरमथनतैर्विस्मित इव स्तुवञ्जिह्लेमि त्वां न खलु ननु धृष्टा मुखरता ॥ ९ ॥

तवैश्वर्यं यत्‍नाद्युपरि विरिंचो हरिरध: परिच्छेत्तुं यातावनलमनिलस्कंधवपुष: ।

ततो भक्तिश्रद्धाभरगुरुगृणद्‍भ्यां गिरिश यत् स्वयं तस्थे ताभ्यां तवकिमनुवृत्तिर्न फलति ॥ १० ॥

अयत्‍नादापाद्य त्रिभुवनमवैरव्यतिकरं दशास्यो यद्वाहूनभृत रणकंडूपरवशान् ।

शिर:पद्मश्रेणीरचितचरणांभोरुहबले: स्थिरायास्त्वद्भक्‍तेस्त्रिपुरहर विस्फूर्जितमिदम् ॥ ११ ॥

अमुष्य त्वत्सेवासमधिगतसारं भुजवनं बलात्कैसासेऽपि त्वदधिवसतौ विक्रमयत: ।

अलभ्या पातालेऽप्यलसचलिताङगुष्ठशिरसि प्रतिष्ठा त्वय्यासीद्‌ध्रुवमुपचितो मुह्यति खल: । ॥ १२ ॥

यदृद्धिं सुत्राम्णो वरद परमोच्चैरपि सतीमधश्चक्रे बाण: परिजनविधेयस्त्रिभुवन: ।

न तच्चित्रं तस्मिन्वरिवसितरि त्वच्चरणयोर्न कस्याप्युन्नत्यै भवति शिरसत्वय्यवनति: ॥ १३ ॥

अकांडब्रह्मांडक्षयचकितदेवासुरकृपा विधेयस्यासीद्यस्त्रिनयनविषं संह्रतवत: ।

सकल्माष:कंठे तव न कुरुते न श्रियमहो विकारोऽपि श्‍लाघ्यो भुवनभयभंगव्यसनिन: ॥ १४ ॥

असिद्धार्था नैव क्वचिदपि सदेवासुरनरे निवर्तंते नित्यं जगति जयिनो यस्य विशिखा: ।

सपश्‍यन्नीश त्वामितसुरसाधारणमभूत् स्मर:स्मर्तव्यात्मा न हि वशिषु पथ्य: परिभव: ॥ १५ ॥

महीपादाघाताद्‍व्रजति सहसा संशयपदंपदंविष्णोर्भ्राम्यद्‍भुजपरिघरुग्णग्रहगणम् ।

मुहुर्द्यौर्दौस्थ्यं यात्यनिभृतजटाताडीततटा जगद्रक्षायै त्वं नटसि ननु वामैव विभुता ॥ १६ ॥

वियद्‌व्यापीतारागणगुणित फेनोद्‍गमरुचि: प्रवाहो वारां य: पृषदलघुदृष्ट: शिरसि ते ।

जगद्‍द्वीपाकारं जलधिवलयं तेन कृतमित्यनेनैवोन्नेयं धृतमहिम दिव्यं तव वपु: ॥ १७ ॥

रथ:क्षोणी यंता शतधृतिरगेन्द्रो धनुरथो रथांगे चन्द्रार्कौ रथचरणपाणि: शर इति ।

दिधक्षोस्ते कोऽयं त्रिपुरतृणमाडंबरविधिर्विधेयै: क्रीडन्त्यो न खलु परतन्त्रा: प्रभुधिय: ॥ १८ ॥

हरिस्ते साहस्त्रं कमलवलिमाधाय पदयोर्यदेकोने तस्मिन्निजमुदहरन्नेत्रकमलम् ।

गतोभक्त्युद्रेक: परिणतिमसौ चक्रवपुषा त्रयाणां रक्षायै त्रिपुरहर जागर्ति जगताम् ॥ १९ ॥

क्रतौ सुप्ते जाग्रत्त्वमसि फलयोगे क्रतुमतां क्व कर्म प्रध्वस्तं फलति पुरुषाराधनमृते ।

अतस्त्वां संप्रेक्ष्य ऋतुषु फलदानप्रतिभुवं श्रुतौ श्रद्धां बद्‌ध्वा दृढपरिकर: कर्मसु जन: ॥ २० ॥

क्रियादक्षो दक्ष: क्रतुपतिरधीशस्तनुभृतामृषीणामार्त्विज्यं शरणद सदस्या: सुरगणा: ।

क्रतुभ्रंशस्त्वत्त: क्रतुफलविधानव्यसनिनो ध्रुवं कर्तु: श्रद्धाविधुरमभिचाराय हि मखा: ॥ २१ ॥

प्रजानाथं नाथ प्रसभमभिकं स्वां दुहितरं गतं रोहिद्‍भूतांरिरमयिषुमृष्यस्य वपुषा ।

धनुष्पाणेर्यातंदिवमपि सपत्राकृतममुं त्रसंतं तेऽद्यापि त्यजति न मृगव्याधरभस: ॥ २२ ॥

स्वलावण्याशंसा धृतधनुषमह्नाय तृणवत्पुर: प्लुष्टं दृष्ट्‍वा पुरमथन पुष्पायुधमपि ।

यदि स्त्रौणं देवी यमनिरतदेहार्धघटनादवैति त्वामद्धा बत वरद मुग्धा युवतय: ॥ २३ ॥

श्‍मशानेष्वाक्रीडा स्मरहर पिशाचा: सहचराश्‍चिताभस्मालेप: स्त्रगपि नृकरोटीपरिकर: ।

अमंगल्यं शीलं तव भवतु नामैवमखिलं तथाऽपि स्मर्तृणां वरद परमं मङ्गलमसि ॥ २४ ॥

मन:प्रत्यक्‌चित्ते सविधमविधायात्तमरुत: प्रह्रष्यद्रोमाण: प्रमदसलिलोत्संगितदृश: ।

यदालोक्याह्लादंह्लद इव निमज्जामृतमये दधत्यन्तस्तत्त्वं किमपि यमिनस्तत्किल भवान् ॥ २५ ॥

त्वमर्कस्त्वं सोमस्त्वमसि पवनस्त्वं हुतवहस्त्वमापस्त्वं व्योम त्वमधुरणिरात्मात्वमिति च ।

परिच्छिन्नामेवं त्वयि परिणता ब्रिभ्रतु गिरं न विद्मस्तत्तत्वं वयमिह तु यत्त्वं न भवसि ॥ २६ ॥

त्रयीं तिस्त्रो वृत्तीस्त्रिभुवनमथो त्रीनपि सुरानकाराद्यैर्वर्णैस्त्रिभिरभिदधत्तीर्णविकृति ।

तुरीयं ते धाम ध्वनिभिरवरुंधानमणुभि: समस्तव्यस्तं त्वां शरणद गृणात्योमिति पदम् ॥ २७ ॥

भव: शर्वो रुद्र:पशुपतिरथोग्र:सह महांस्तथा भीमेशानाविति यदभिधानाष्टकमिदम्‍ ।

अमुष्मिन्प्रत्येकं प्रविरचित देव श्रुतिरपि प्रियायास्मै धाम्ने प्रणिहितनमस्योऽस्मि भवते ॥ २८ ॥

नमो नेदिष्ठाय प्रियदवदविष्ठाय च नमो नम: क्षोदिष्ठाय स्मरहर महिष्ठाय च नम: ।

नमोवर्षिष्ठाय त्रिनयन यविष्ठाय च नमो नम:सर्वस्मै ते तदिदमिति सर्वाय च नम: ॥ २९ ॥

बहलरजसे विश्‍वोत्पत्तौ भवाय नमो नम: प्रबलतमसे तत्संहारे हराय नमो नम: ।

जनसुखकृते सत्त्वोद्रिक्‍तौ मृडाय नमो नम: प्रमहसि पदे निस्त्रैगुण्ये शिवाय नमो नम: ॥ ३० ॥

कृशपरिणति चेत: क्लेशवश्यं क्व चेदं क्व च तव गुणसीमोल्लंघिनी शश्‍वदृद्धि: ।

इति चकितममंदीकृत्य मां भक्तिराधाद्वरद चरणयोस्ते वाक्यपुष्पोपहारम् ॥ ३१ ॥

असितगिरिसमं स्यात्कज्जलं सिंधुपात्रे सुरतरुवरशाखा लेखनी पत्रमुर्वी ।

लिखति यदि गृहीत्वा शारदा सर्वकालं तदपि तव गुणानामीश पारं न याति ॥ ३२ ॥

असुरसुरमुनीन्द्रैरर्चितस्येन्दुमौलेर्ग्रथितगुणमहिम्नो निर्गुणस्येश्‍वरस्य ।

सकलगुणवरिष्ठ: पुष्पदंताभिधानो रुचिरमलघुवृतै: स्तोत्रमेतच्चकार ॥ ३३ ॥

अहरहरनवद्यं धूर्जटे: स्तोत्रमेतत्पठति परमभक्त्या शुद्धचित्त: पुमान्य: ।

स भवति शिवलोके रुद्रतुल्यस्तथाऽत्र प्रचुरतरधनायु: पुत्रवान्कीर्तिमांश्‍च ॥ ३४ ॥

महेशान्नापरो देवो महिम्नो नापरा स्तुति: ।

अघोरान्नापरो मन्त्रो नास्ति तत्त्वं गुरो: परम् ॥ ३५ ॥

दीक्षा दानं तपस्तीर्थं ज्ञानं यागादिका: क्रिया: ।

महिम्नस्तवपाठस्य कलां नार्हंति षोडशीम् ॥ ३६ ॥

कुसुमदशननामा सर्वगन्धर्वराज: शशिधरवरमौलेर्देवदेवस्य दास: ।

स खलुनिजमहिम्नो भ्रष्ट एवास्यरोषात्स्तवनमिदमकाषाद्दिव्यदिव्यं महिम्न: ॥ ३७ ॥

सुरवरमुनिपूज्यं स्वर्गमोक्षैकहेतुं पठति यदि मनुष्य: प्राञ्जलिर्नान्यचेता: ।

व्रजति शिवसमीपं किन्नरै: स्तूयमान: स्तवनमिदममोघं पुष्पंदंतप्रणीतम् ॥ ३८ ॥

श्रीपुष्पदंतमुखपंकजनिर्गतेन स्तोत्रेण किल्बिहरेण हरप्रियेण ।

कंठस्थितेन पठितेन समाहितेन सुप्रीणितो भवति भूतपतिर्महेश: ॥ ३९ ॥

इत्येषा वाङमयी पूजा श्रीमच्छंकरपादयो: ।

अर्पिता तेन मे देव: प्रीयतां च सदाशिव: ॥ ४० ॥

इति श्रीपुष्पदंतविरचितं शिवमहिम्न: स्तोत्रं सम्पूर्णम् ।

आपण साहित्यिक आहात ? कृपया आपले साहित्य authors@bookstruckapp ह्या पत्त्यावर पाठवा किंवा इथे signup करून स्वतः प्रकाशित करा. अतिशय सोपे आहे.
Please join our telegram group for more such stories and updates.telegram channel