सदा सद्योजातस्मितमधुरसास्वादपरया
भवान्या दृक्पातभ्रमरततिभिश्चुम्बितपुटम् ।
अपां पत्युः काष्ठां श्रितमधिकशीतं पशुपते-
र्मुखं सद्योजातं मम दुरितजातं व्यपनयेत् ॥१॥

जटान्तःस्वर्धुन्याश्शिशिरमुखवातैरवमतिं
गतं वामां रुष्टामनुनयसहस्रैः प्रशमितुम् ।
किरत्ज्योत्स्नं वामं नयनमगजानेत्रघटितं
दधद्वामं वक्त्रं हरतु मम कामं, पशुपतेः ॥२॥

गले घोरज्वालं गरलमपि गण्डूषसदृशं
निदाघान्ते, गर्जद्घनवदतिनीलं वहति यत् ।
निरस्तुं विश्वाघप्रचयमधितिष्ठद्यमदिशं
ह्यघोरं तद्वक्त्रं लघयतु मदं मे, पशुपतेः ॥३॥

पुमर्थानं पूर्तिं प्रणतशिरसां दातुमनिशं
जलाभावो माभूदिति शिरसि गङ्गां वहति यत् ।
सुरेशासास्फूर्तिं मुकुटशशिभासा किरति तत्
मुखं तत् पुंरूपं हरतु मम मोहं, पशुपतेः ॥४॥

रमेशो वागीशो दिवसरजनीशौ परशुदृक्
सुरेशो दैत्येशो निशिचरकुलेशोऽथ धनदः ।
यदूर्ध्वांशुव्रातैश्शिवचरितवन्तः परिणताः
तदैशानं वक्त्रं हरतु भवपाशं, पशुपतेः ॥५॥


पुरी पाशुपती धन्या चतुर्वर्ग- फलप्रदा ।
ज्योतीरूपं महालिङ्गं यत्राग्नौ तप्तकाञ्चनम् ॥
धन्या नैपालिका मर्त्याः तद्रूपं गोचरं विभुम् ।
पश्यन्ति येऽपि देवानां साक्षात्पुनरगोचरम् ।

संपूर्णे भारतेऽस्मिन्नपि वसु- भरिते भूशिरः- स्थानभूते
शश्वच्छान्त्यादि- केन्द्रे हिमगिरि- शिखरेऽभ्युत्तरेऽध्युत्तमेऽन्तः ।
पुण्ये नैसर्ग- रम्ये परगहन- वने सद्विचित्रे पवित्रे
क्षेत्रे नेपाल- संज्ञे लसति पशुपति- ज्योतिरात्मा चिदीशः ॥

पञ्चवक्त्रः।  पञ्चसङ्ख्याकानि वक्त्राणि मुखानि नानारूपाणि
यस्य स तथा ।
सद्योजात।
तत्पुरुषाय विद्महे महादेवाय धीमहि। तन्नो रुद्रः प्रचोदयात् ॥
संवर्ताग्नि- तटित्प्रदीप्त- कनकप्रस्पर्धि - तेजोरुणां
गम्भीरध्वनि- सामवेदजनकं ताम्राधरं सुन्दरम् ।
अर्धेन्दुद्युति- लोल- पिंगल जटा भार- प्रबोद्धोदकं
वन्दे सिद्धसुरासुरेन्द्र- नमितं पूर्वं मुखं शूलिनः ॥

ॐ नमो भगवते' रुद्रा' य । पूर्वांग मुखाय नमः ॥

अ' घो' रे\"भ्योऽथ' घोरे\"भ्यो' घोरघोर' तरेभ्यः ।
सर्वे\"भ्यः सर्व' शर्वे\"भ्यो' नम' स्ते अस्तु रु' द्ररु' पेभ्यः ॥

कालाभ्र- भ्रमरांजन- द्युतिनिभं व्यावृत्तपिंगेक्षणं
कर्णोद्भासित- भोगिमस्तकमणि- प्रोद्भिन्नदंष्ट्रांकुरम् ।
सर्पप्रोतकपाल- शुक्तिशकल- व्याकीर्णताशेखरं
वन्दे दक्षिणमीश्वरस्य वदनं चाथर्वनादोदयम् ॥

ॐ नमो भगवते' रुद्रा' य । दक्षिणांग मुखाय नमः ॥

स' द्योजा' तं प्र' पद्या' मि' स' द्यो जा' ताय' वै नमो' नमः ।
भ' वे भ' वे' नाति' भवे भवस्व' माम् । भ' वोद्भ' वाय' नमः ॥

प्रालेयाचलमिन्दुकुन्द- धवलं गोक्षीरफेनप्रभं
भस्माभ्यंगमनंगदेहदहन- ज्वालावलीलोचनम् ।
विष्णुब्रह्ममरुद्गणार्चितपदं ऋग्वेदनादोदयं
वन्देऽहं सकलं कलंकरहितं स्थाणोर्मुखं पश्चिमम् ॥

ॐ नमो भगवते' रुद्रा' य । पश्चिमांग मुखाय नमः ॥

वा' म' दे' वाय' नमो\" ज्येष्ठाय' नमः श्रे' ष्ठाय' नमो' रु' द्राय' नमः
काला' य' नमः कल' विकरणाय' नमो' बल' विकरणाय' नमो' बला' य' नमो'
बल' प्रमथनाय' नम' स्सर्व' भूतदमनाय' नमो' म' नो' न्म' नाय' नमः ॥

गौरं कुंकुम पंकितं सुतिलकं व्यापाण्डुमण्डस्थलं
भ्रूविक्षेप- कटाक्षवीक्षणलसत्संसक्तकर्णोत्पलम् ।
स्निग्धं बिम्बफलाधरं प्रहसितं नीलालकालंकृतं
वन्दे याजुष- वेदघोषजनकं वक्त्रं हरस्योत्तरम् ॥

ॐ नमो भगवते' रुद्रा' य । उत्तरांग मुखाय नमः ॥

ईशानस्सर्व' विद्या' ना' मीश्वरः सर्व' भूता' नां
ब्रह्माधि' पति' र्ब्रह्म' णोधि' पति' र्ब्रह्मा' शि' वो
मे' अस्तु सदाशि' वोम् ॥

व्यक्ताव्यक्तनिरूपितं च परमं षट्त्रिंशतत्त्वाधिकं
तस्मादुत्तर- तत्त्वमक्षरमिति ध्येयं सदा योगिभिः ।
ओंकारादि- समस्तमन्त्रजनकं सूक्ष्मातिसूक्ष्मं परं
वन्दे पंचममीश्वरस्य वदनं खव्यापि तेजोमयम् ॥

ॐ नमो भगवते' रुद्रा' य । ऊर्ध्वांग मुखाय नमः ॥

तानि च पञ्च मुखानि
ईशान- तत्पुरुषाघोर- वामदेव- सद्योजाताख्य- पञ्च-
ब्रह्मात्मकानि, तानि च पञ्चब्रह्माणि भूत- पञ्चक,
तन्मातृ- पञ्चक, कर्मेन्द्रिय- पञ्चक, ज्ञानेन्द्रिय- पञ्चक,
पुरुष- प्रकृति- बुद्ध्यहंकार मनोरूप- तत्त्व- पञ्चक,
निवृत्तिप्रतिष्ठाविद्याशान्ति, शान्त्यतीताख्य कला- पञ्चक,
ब्रह्मा, विष्णु, रुद्र, महेश्वर, सदाशिवाख्य- मूर्ति- पञ्चक,
शिवसादाख्य, मूर्तसादाख्य, मूर्तसादाख्य- कर्तृसादाख्य- कर्मसादाख्य
सादाख्य पञ्चकात्मकानीति शिवपुराणागमेषु प्रसिद्धम् ।


पशुपतिः - पशूनां ब्रह्मादीनां द्विपदां चतुष्पदां च पतिर्नायकः ।
`ब्रह्माद्याः स्थावरान्ताश्च पशवः परिकीर्तिताः ।
तेषां पतित्वाद्विश्वेशो भवः पशुपतिः स्मृतः ॥' इति पुराणम् ।
`सर्वदा यत्पशून्पाति तेषु यद्रमते पुनः ।
तेषामधिपतिर्यच्च तस्मात्पशुपतिः स्मृतः ॥' इति महाभारतम् ।

भगवन्तं तमन्वेष्टुं यदा भागवतो ययौ ।
तमदृष्ट्वा तपस्तेपे हिमवच्छिखरे शुभे ॥
दृष्ट्वा तं शंभुरागत्य हास्यमुच्चैश्चकार ह ।
ततो नदी समुत्पन्ना ह्युन्नतात् गिरिगह्वरात् ॥
वचनान्मम दैत्येन्द्र बहिर्याता यतो नदी ।
अतोऽस्या वाङ्मती नाम भविष्यति न संशयः ।
प्रह्लाद गच्छ दैत्येन्द्र विष्णुभक्तिर्दृढाऽस्तु ते ॥


एवं वर्षायुतसहस्रपर्यन्तावसितकर्मनिर्वाणावसरोऽधिभुज्यमानं
स्वतनयेभ्यो रिक्थं पितृपैतामहं यथादायं विभज्य
स्वयं सकलसंपन्निकेतात् स्वनिकेतात् पुलहाश्रमं प्रवव्राज ॥८॥
यत्र ह वाव भगवान् हरिरद्यापि तत्रत्यानां
निजजनानां वात्सल्येन संनिधाप्यत इच्छारूपेण ॥९॥
यत्राश्रमपदान्युभयतोनाभीभिर्दृषच्चक्रैश्चक्रनदी नाम
सरित्प्रवरा सर्वतः पवित्रीकरोति ॥१०॥

निजनीवृदग्रहेतिखेदत्यजनेपालनृपालपूज्यपादः ।
स पुरो मम साधु सन्निधत्तां विफलाननदसदाशिवोऽप्रमत्तः ॥

नेपालादिनृपालमौलिविधृतश्रीशासन ।

अमितमुदमृतं मुहुर्दुहन्तीं
विमल- भवत्पद- गोष्ठमावस्न्तीम् ।
सदय पशुपते सु- पुण्य- पाकं
मम परिपालय भक्ति- धेनुमेकाम् ॥६८॥

आपण साहित्यिक आहात ? कृपया आपले साहित्य authors@bookstruckapp ह्या पत्त्यावर पाठवा किंवा इथे signup करून स्वतः प्रकाशित करा. अतिशय सोपे आहे.
Please join our telegram group for more such stories and updates.telegram channel