॥ध्यानम् ॥
वामे भूधरजा पुरश्च वृषराट् पश्चान्मुनिर्जैमिनिः ।
श्री मद्-व्यास पतञ्जलीत्युभयतः वाय्वादिकोणेषु च ॥
श्रीमत्तिल्लवनैकवासिमखिनः ब्रह्मादिवृन्दारकाः
मध्ये स्वर्ण सभापतिर्विजयते हृत्पुण्डरीके पुरे ॥

॥अथ श्री नटेश पञ्चरत्नम् ॥
श्रीमच्चिदम्बरनटनात् नटराजराजात्
विद्याधिपात् विविधमङ्गलदानशौण्डात् ।
पूर्णेन्दु सुन्दर मुखात् द्विजराजचूडात्
भर्गात्परं किमपि तत्त्वमहं न जाने ॥१॥
डक्काविभूशितकरात् विषनीलकण्टात् ।
फुल्लारविन्दनयनात् फणिराजवन्द्यात् ।
व्याघ्राङ्घ्रि पूज्यचरणात् शिवकुञ्चिताङ्घ्रेः
शम्भोः परं किमपि तत्त्वमहं न जाने ॥२॥
श्रीनाथमृग्यचरणात् विधिमृग्यचूडात्
श्रीपुण्डरीक निलयात् श्रितदुःखनाशात् ।
श्रीमद्गुहस्य जनकात् सुखटत्तराजात्
श्रीशात्परं किमपि तत्त्वमहं न जाने ॥३॥
श्रीमद्गणेशजनकात् मखिवृन्दपूज्यात्
तिल्लीटवीसुनिलयात् त्रिपुराम्बिकेशात् ।
व्याघ्राजिनाम्बरधरात् उरूरोगनाशात्
रुद्रात्परं किमपि तत्त्वमहं न जाने ॥४॥
श्रिमद्-व्याघ्रपुरेश्चरात् फणिराजभूषात्
संसार रोगभिषजः निखिलाण्डपालात् ।
श्रीमद्धेमसभेश्वरात् ललिताम्बिकेशात्
स्थाणोः परं किमपि तत्त्वमहं न जाने ॥५॥
॥अथ फलश्रुतिः ॥
पञ्चरत्नं नटेशस्य सोमशेखरयज्वभिः ।
संस्तुतं यः पठेन्नित्यं शाश्वतं तस्य मङ्गलम् ॥
॥इति श्री नटेश पञ्चरत्नम् सम्पूर्णम् ॥

आपण साहित्यिक आहात ? कृपया आपले साहित्य authors@bookstruckapp ह्या पत्त्यावर पाठवा किंवा इथे signup करून स्वतः प्रकाशित करा. अतिशय सोपे आहे.
Please join our telegram group for more such stories and updates.telegram channel