सत्यं ज्ञानमनन्तं नित्यमनाकाशं परमाकाशं गोष्ठप्राङ्गणरिङ्गणलोलमनायासं परमायासम् ।
मायाकल्पितनानाकारमनाकारं भुवनाकारं क्ष्मामानाथनाथं प्रणमत गोविन्दं परमानन्दम् ॥ १ ॥
मृत्सामत्सीहेति यशोदाताडनशैशवसंत्रासं व्यादितवक्रालोकितलोकालोकचर्तुदशलोकालम् ।
लोकत्रयपुरमूलस्तम्भं लोकालोकमनालोकं लोकेशं परमेशं प्रणमत गोविंदं परमानंदम् ॥ २ ॥
त्रैविष्टापरिपुबीरघ्नं क्षितिभारघ्नं भवरोगघ्नं कैवल्यं नवनीताहारमनाहारं भुवनाहारम् ।
कैवल्यस्फुटचेतोवृत्तिविशेषाभासमनाभासं शैवं केवलशान्तं प्रणमत गोविन्दं परमानंदम् ॥ ३ ॥
गोपालं भूलीलाविग्रहगोपालं कुलगोपालं गोपीखेलनगोवर्धनधृतिलीलालालितगोपालम् ।
गोभिर्निगदितगोविंदस्फुटनामानं बहुनामानं गोपिचरदूरं प्रणमत गोविंदं परमानंदम् ॥ ४ ॥
गोपीमण्डलगोष्ठीभेदं भेदावस्थमभेदाभं शश्वद्‌गोखुरनिर्धूतात्कृतधूलीधूसरसौभाग्यम् ।
श्रद्धाभक्तिगृहीतानंदमचिन्त्यं चिंतितसद्भावं चिंतामणिमहिमानं प्रणमत गोविंदं परमानन्दम् ॥ ५ ॥
स्नानव्याकुलयोषिद्वस्त्रमुपादायगमुपारूढं व्यादित्सन्तीरथ दिग्वस्त्राद्युपादातुमुपाकर्षन्तम् ।
निर्धू तद्विअशोकविमोहं बुद्धं बुद्धेरप्यन्तस्थं सत्तामात्रशरीरं प्रणमत गोविन्दं परमानन्दम् ॥ ६ ॥
कान्तं कारणकारणमादिमनादि कालमनाभासं कालिन्दीगतकालियशिरसि मुहुर्न्टुत्यन्तं सुनृत्यन्तम् ।
कालं कालकलातीतं कलिताशेषं कालिदोषघ्नं कालत्रयगतिहेतुं प्रणमत गोविन्दं परमानन्दम् ॥ ७ ॥
वृन्दावनभुवि वृन्दारकगणवृन्दाराधितसंद्देहं कुन्दाभामलमन्दस्मेरसुधानन्दं सुह्रदानन्दम् । वन्द्याशेषमहामुनिमानसवन्द्यानन्दपदद्वन्द्वं वन्द्याशेषगुणाब्धिं प्रणमत गोविन्दं परमानन्दम् ॥ ८ ॥
गोविंदाष्टकमेतदधीते गोविन्दार्पितचेता यो गोविन्दाच्युत माधव विष्णो गोकुलनायक कृष्णेति । गोविन्दांघ्रिसरोजध्यानसुधाजलधौतसमस्ताघौ गोविन्दं परमानंदामृतमंतस्थं स समभ्येति ॥ ९ ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्य श्रीमच्छंकराचार्य विरचितं गोविन्दाष्टकस्तोत्रं संपूर्णम् ।
आपण साहित्यिक आहात ? कृपया आपले साहित्य authors@bookstruckapp ह्या पत्त्यावर पाठवा किंवा इथे signup करून स्वतः प्रकाशित करा. अतिशय सोपे आहे.
Please join our telegram group for more such stories and updates.telegram channel