यं विज्ञातुं भृगु पितरमुपगतः पंचवारं यथावज्ज्ञानादेवामृताप्तेः सततमनुपमं चिद्विवेकादि लब्ध्वा ।
तस्मै तुभ्यं नमः श्रीहरिहरगुरवे सच्चिदानंदमुक्‍तानंताद्वैतप्रतिते न कुरु कितवतां पाहि मां दीनबंधो ॥ १ ॥
यस्मान्नश्यस्य जन्मस्थितिविलयमिमे तैत्तिरीयाः पठंति स्वाविद्यामात्रयोगात्सुखशयनतले मुख्यतः स्वप्नवच्च । तस्मै० ॥ २ ॥
यो वेदांतैकलभ्यं श्रुतिषु नियमितस्तैत्तिरीयैश्‍च काण्वैरन्यैरप्यानिषेकादुदयपरिमितं चारुसंस्कारभाजाम् । तस्मै० ॥ ३ ॥
यस्मिन्नेवावसन्नाः सकलनिगमवाङमौलयः सुप्तपुंसि प्रोक्‍तं तन्नामतद्वन्निजमहिमगतध्वांततत्कार्यरूपे । तस्मै० ॥ ४ ॥
चित्त्वात्संकल्पपूर्वं सृजति जगदिदं योगिवन्मायया नः स्वात्मन्येवाद्वितीये परमसुखदृशि स्वप्नवद् भूम्नि नित्ये ॥ तस्मै० ॥ ५ ॥
इत्यच्युतविरचितं गुरुवरप्रार्थनापञ्चरत्‍नस्तोत्रं संपूर्णम् ।
आपण साहित्यिक आहात ? कृपया आपले साहित्य authors@bookstruckapp ह्या पत्त्यावर पाठवा किंवा इथे signup करून स्वतः प्रकाशित करा. अतिशय सोपे आहे.
Please join our telegram group for more such stories and updates.telegram channel