त्यागराजविरचितः॥स्वानन्दमन्दहसितां शिववामभागां भृङ्गावलीकचभराकलितेन्दुमौलिम् ।
श्यामां विशालनयनामतिकोमलाङ्गीं वन्दे स्मरारिमहिलां वरदां शिवाख्याम् ॥१॥
कालदेशकलनाविवर्जिता स्वेच्छयैव भुवनान्यजीजनत् । क्रीडति स्वयमनेकभूमिका सा शिवाहमिति शान्तिमाश्रये ॥२॥
स्वप्रकाशशिवशक्तिरूपिणी सर्वभूतहृदयाब्जहंसिका । निष्प्रकारसुखचन्द्रचन्द्रिका सा शिवाहमिति शान्तिमाश्रये ॥३॥
सर्वभूतहृदयप्रचोदिका शर्वविष्णुनिखिलात्मरूपिणी । निर्विकाररसरूपलक्षिता सा शिवाहमिति शान्तिमाश्रये ॥४॥
या परादिवचसामगोचरा रूपनामरहिता परा वरा । या त्रयीप्रमुखमार्गदर्शिनी सा शिवाहमिति शान्तिमाश्रये ॥५॥
निर्ममा निखिललोकरक्षणी कर्मकाण्डफलदानकामधुक् । आप्तकामधिषणात्मरूपिणी सा शिवाहमिति शान्तिमाश्रये ॥६॥
पञ्चकोशघनमुक्तचन्द्रिका पञ्चभूतजडविश्वदीपिका । पञ्चमूर्तिरवबिन्दुनायिका सा शिवाहमिति शान्तिमाश्रये ॥७॥
चिद्विलासजगदेकरूपिणी ह्यस्तिभातिसुखरूपसत्तया । षड्विकाररहिता निराश्रया सा शिवाहमिति शान्तिमाश्रये ॥८॥
यागयोगजपहोमकर्मभिर्नैव जातु परमा हि लभ्यते । प्रज्ञया सहजयैव याप्यते सा शिवाहमिति शान्तिमाश्रये ॥९॥
जाग्रदादिसमयेषु वृत्तिषु भ्राजते तनुषु सर्वसाक्षिणी । स्वर्णवत् सकलभूषणेषु या सा शिवाहमिति शान्तिमाश्रये ॥१०॥
नेति नेति निगमोक्तिबोधिता ज्ञानिनां तु हृदये सदोज्ज्वला । भेदभावगलनात् सदात्मिका सा शिवाहमिति शान्तिमाश्रये ॥११॥
भेदतो भवति भीरिति श्रुतेर्यान्ति तेन रहिता यदेकताम् । आपगास्तु सरितामिवेश्वरे सा शिवाहमिति शान्तिमाश्रये ॥१२॥
नामरूपकुलधर्मवर्जिता जन्मनाशरहिता सदव्यया । कल्पनान्तसमयेऽपि या स्थिरा सा शिवाहमिति शान्तिमाश्रये ॥१३॥
कोटिकोटिजनिपुण्यसंस्कृतः सर्वकामरहितो जितेन्द्रियः यां विभाव्य परिमुच्यते भवात् सा शिवाहमिति शान्तिमाश्रये ॥१४॥
शास्त्रपाठमननैर्न लभ्यते धैर्यवीर्यनयतः पराक्रमैः । केवलं गुरुदृशा प्रकाशते सा शिवाहमिति शान्तिमाश्रये ॥१५॥
प्राणबुद्धिहृदयात्मसाक्षिणी सर्वयज्ञपरितृप्तिकामिनी । ज्ञानपुष्परसपूजिताभया सा शिवाहमिति शान्तिमाश्रये ॥१६॥
यत्र नास्ति निखिलं चराचरं ह्येकरूपरसवस्त्वभेदतः । नेह नेति विधिवाक्यचोदिता सा शिवाहमिति शान्तिमाश्रये ॥१७॥
या गुरूक्तिसुधया मनोमले क्षालिते सपदि सत्यचिन्मणिः । द्योतते सकलधीप्रभासुरा सा शिवाहमिति शान्तिमाश्रये ॥१८॥
दह्यते न शिखिना सदाव्यया सत्तया दहति पावकस्तृणम् । शुष्यते न मरुताखिलेश्वरी सा शिवाहमिति शान्तिमाश्रये ॥१९॥
सिद्ध्यसाध्यपरमन्त्रवर्जिता ह्यष्टसिद्धिपरसिद्धिभूमिका । शुद्धचित्तपरमामृतात्मिका सा शिवाहमिति शान्तिमाश्रये ॥२०॥
देहमानदलितस्य योगिनः सर्वतोऽपि परिपूर्णकामता । भाति या परमगुप्तरूपिणी सा शिवाहमिति शान्तिमाश्रये ॥२१॥
इन्द्रजालमिदमल्पकालिकं विश्वमेवमिति निश्चयात्मनः । बोधरूपत इहैव भाति या सा शिवाहमिति शान्तिमाश्रये ॥२२॥
विश्वयोनिरमृताभयाक्षरा नित्यतृप्तिरजरा परात्परा । इत्थमागमवचोभिरीड्यते सा शिवाहमिति शान्तिमाश्रये ॥२३॥
सर्वदा समरसात्मरूपिणी सर्वलोकजननी ह्यरूपिणी । शर्वनृत्यसुखसाक्षिणी च या सा शिवाहमिति शान्तिमाश्रये ॥२४॥
इन्द्रियार्थसुखबोधबोधिनी चन्द्रभानुशिखिदीप्तिकारिणी । बन्धवर्गभयमोहमोचिनी सा शिवाहमिति शान्तिमाश्रये ॥२५॥
देहजीवजगदीशबाधने शिष्यते स्वयमनन्तरूपिणी । व्यापिनी जगति संततं च या सा शिवाहमिति शान्तिमाश्रये ॥२६॥
प्राणबन्धपरिशुद्धचेतसां निर्विकल्पसुखरूपिणी सदा । चिन्मयी सदसदात्मिका च या सा शिवाहमिति शान्तिमाश्रये ॥२७॥
यत्सुखाब्धिलवलेशनिवृता ब्रह्मविष्णुसुरमानवादयः । संभवन्ति युगकल्पभेदतः सा शिवाहमिति शान्तिमाश्रये ॥२८॥
ब्रह्मलोकतृणमानिने सदा तृप्तिरूपपरशान्तिदायिनी । योगिने समरसं ददाति या सा शिवाहमिति शान्तिमाश्रये ॥२९॥
सर्वमेकरसमित्युदेति या निर्मला निरवधिश्च चेतसि । देशिकेन्द्रपदभक्तियोगिनः सा शिवाहमिति शान्तिमाश्रये ॥३०॥
मायिकस्य जगतः स्थितिर्यया स्वप्नकालनगरीव योगिनः । भासते निजसुखैकभोगिनः सा शिवाहमिति शान्तिमाश्रये ॥३१॥
निस्तरङ्गसुखसिन्धुरूपिणीं यामनुस्मरति बन्धमुक्तये । शान्तिदान्तिधृतियुक्तयोगिराट् सा शिवाहमिति शान्तिमाश्रये ॥३२॥
भूतभाविमतिवृत्त्यभाविकां वर्तमानसुखवृत्तिभासिकाम् । येऽनुसंदधति नित्यमादरात् सा शिवाहमिति शान्तिमाश्रये ॥३३॥
बुद्धिमोहपटले व्यपोहिते शाणचक्रनिगमोक्तितः स्वयम् । प्रस्फुरत्यविरतं च चिन्मणिः सा शिवाहमिति शान्तिमाश्रये ॥३४॥
नाहमित्यनृतजाड्यभूमयः सच्चिदेव सकलात्मभासकः । इत्थमेकरसरूपशेमुषी सा शिवाहमिति शान्तिमाश्रये ॥३५॥
वृत्तिसंधिविलसत्स्वरूपिणी प्रज्ञया हृदि विभाव्यते सदा । नित्यमुक्तिसुखकाङ्क्षिणा दृढं सा शिवाहमिति शान्तिमाश्रये ॥३६॥
त्यागराजसुखरूपिणी परं योगिराजहृदयोज्ज्वला सदा । आगमाद्यखिलमानबोधिता सा शिवाहमिति शान्तिमाश्रये ॥३७॥
शान्तिस्तवं पठति नित्यमनन्यभक्त्या यो मानवो भवति शंकर एव साक्षात् । संसारदुःखभयमोचनदक्षकल्पं स्वात्मापरोक्षकरणे गुरुपादकल्पम् ॥३८॥
इत्यानन्दनाथपादपपद्मोपजीविना काश्यपगोत्रोत्पन्नेनान्ध्रेण त्यागराजनाम्ना विरचितः शान्तिस्तवः संपूर्णः
आपण साहित्यिक आहात ? कृपया आपले साहित्य authors@bookstruckapp ह्या पत्त्यावर पाठवा किंवा इथे signup करून स्वतः प्रकाशित करा. अतिशय सोपे आहे.
Please join our telegram group for more such stories and updates.telegram channel