प्रातः स्मरामि ललिता वदनारविन्दं बिम्बाधरं पृथल-मौक्तिक शोभिनासम् ।
आकर्ण-दीर्घ-नयनं मणिकुण्डलाढ्यं मन्दस्मितं मृगमदोज्ज्वल-फाल-देशम् ॥१॥
प्रातर्भजामि ललिता-भुज-कल्पवल्लीं रत्नांगुळीय-लसदंगुळि-पल्लवाढ्याम् ।
माणिक्य-हेम-वलयांगद-शोभमानां पुंड्रेक्षु-चाप-कुसुमेषु-सृणीं दधानाम् ॥२॥
प्रातर्नमामि ललिता-चरणारविन्दं भक्तेष्ट-दान-निरतं भवसिन्धु-पोतम् ।
पद्मासनादि-सुरनायक-पूजनीयं पद्मांकुश-ध्वज-सुदर्शन-लाञ्चनाढ्यम् ॥३॥
प्रातस्तुवे परशिवां ललितां भवानीं त्रय्यन्त-वेद्य-विभवां करुणानवद्याम् ।
विश्वस्य सृष्टि-विलय-स्थिति-हेतु-भूतां विश्वेश्वरीं निगमवाङ्मनसातिदूराम् ॥४॥
प्रातर्वदामि ललिते तव पुण्यनाम कामेश्वरीति कमलेति महेश्वरीति ।
श्री शांभवीति जगताम् जननी परेति वाग्देवतेति वचसा त्रिपुरेश्वरीति ॥५॥
यः श्लोकपञ्चकमिदं ललिताम्बिकायाः सौभाग्यदं सुललितं पठति प्रभाते ।
तस्मै ददाति ललिता झडिति प्रसन्ना विद्यां श्रियं विमलसौख्यमनन्तकीर्तिम् ॥६॥
॥इति श्रीमच्छङ्करभगवतः कृतौ देवीपञ्चरत्नं संपूर्णम् ॥
आपण साहित्यिक आहात ? कृपया आपले साहित्य authors@bookstruckapp ह्या पत्त्यावर पाठवा किंवा इथे signup करून स्वतः प्रकाशित करा. अतिशय सोपे आहे.
Please join our telegram group for more such stories and updates.telegram channel