प्रातः स्मरामि ललिता वदनारविन्दं बिम्बाधरं पृथल-मौक्तिक शोभिनासम् ।
आकर्ण-दीर्घ-नयनं मणिकुण्डलाढ्यं मन्दस्मितं मृगमदोज्ज्वल-फाल-देशम् ॥१॥
प्रातर्भजामि ललिता-भुज-कल्पवल्लीं रत्नांगुळीय-लसदंगुळि-पल्लवाढ्याम् ।
माणिक्य-हेम-वलयांगद-शोभमानां पुंड्रेक्षु-चाप-कुसुमेषु-सृणीं दधानाम् ॥२॥
प्रातर्नमामि ललिता-चरणारविन्दं भक्तेष्ट-दान-निरतं भवसिन्धु-पोतम् ।
पद्मासनादि-सुरनायक-पूजनीयं पद्मांकुश-ध्वज-सुदर्शन-लाञ्चनाढ्यम् ॥३॥
प्रातस्तुवे परशिवां ललितां भवानीं त्रय्यन्त-वेद्य-विभवां करुणानवद्याम् ।
विश्वस्य सृष्टि-विलय-स्थिति-हेतु-भूतां विश्वेश्वरीं निगमवाङ्मनसातिदूराम् ॥४॥
प्रातर्वदामि ललिते तव पुण्यनाम कामेश्वरीति कमलेति महेश्वरीति ।
श्री शांभवीति जगताम् जननी परेति वाग्देवतेति वचसा त्रिपुरेश्वरीति ॥५॥
यः श्लोकपञ्चकमिदं ललिताम्बिकायाः सौभाग्यदं सुललितं पठति प्रभाते ।
तस्मै ददाति ललिता झडिति प्रसन्ना विद्यां श्रियं विमलसौख्यमनन्तकीर्तिम् ॥६॥
॥इति श्रीमच्छङ्करभगवतः कृतौ देवीपञ्चरत्नं संपूर्णम् ॥
आपण साहित्यिक आहात ? कृपया आपले साहित्य authors@bookstruckapp ह्या पत्त्यावर पाठवा किंवा इथे signup करून स्वतः प्रकाशित करा. अतिशय सोपे आहे.
Comments
आमच्या टेलिग्राम ग्रुप वर सभासद व्हा. इथे तुम्हाला इतर वाचक आणि लेखकांशी संवाद साधता येईल. telegram channel