घोररूपे महारावे सर्वशत्रुभयंकरि । भक्‍तेभ्यो वरदे देवि त्राहि मां शरणागतम् ॥ १ ॥
ॐ सुरासुरार्चिते देवि सिद्धगन्धर्वसेविते जाड्यपापहरे देवि त्रा० ॥ २ ॥
जटाजूटसमायुक्ते लोलजिह्वान्तकारिणि । द्रुतबुद्धिकरे देवि त्रा० ॥ ३ ॥
सौम्यक्रोधधरे रूपे चण्डरूपे नमोस्तु ते । सृष्टिरुपे नमस्तुभ्यं त्रा० ॥ ४ ॥
जडानां जडतां हन्ति भक्‍तानं भक्‍तवत्सला । मूढतां हर मे देवि त्रा० ॥ ५ ॥
हूं हूं करमये देवि बलिहोमप्रिये नम: । उग्रतारे नमो नित्यं त्रा० ॥ ६ ॥
बुद्धिं देहि यशो देहि कवित्वं देहि देहि मे । मूढत्वं च हरेर्देवि त्रा० ॥ ७ ॥
इन्द्रादिविलसद्‌द्वन्द्ववन्दिते करुणामयि । तारे ताराधिनाथस्थे त्रा० ॥ ८ ॥
अष्टम्यां च चतुर्दश्या नवम्यां य: पठेन्नर: । षण्मासै: सिद्धिमाप्नोति नात्र कार्या विचारणा ॥ ९ ॥
मोक्षार्थी लभते मोक्ष धनार्थी लभते धनम् । विद्यार्थी लभते विद्यां कर्तव्यकरणादिकम् ॥ १० ॥
इदं स्तोत्रं पठेद्यस्तु सततं श्रद्धयाऽन्वित: । तस्य शत्रु: क्षयं याति महाप्रज्ञा प्रजायते ॥ ११ ॥
पीडायां वाऽपि संग्रामे जाड्ये दाने तथा भये । य इदं पठति स्तोत्रं शुभं तस्य न संशय: ।
इति प्रणम्य स्तुत्वा च योनिमुद्रां प्रदर्शयेत् ॥ १२ ॥
इति नीलसरस्वतीस्तोत्रम् समाप्तम् ।
आपण साहित्यिक आहात ? कृपया आपले साहित्य authors@bookstruckapp ह्या पत्त्यावर पाठवा किंवा इथे signup करून स्वतः प्रकाशित करा. अतिशय सोपे आहे.
Please join our telegram group for more such stories and updates.telegram channel