क्षमस्व भगवत्यंब क्षमाशीले परात्परे । शुद्धसत्त्वस्वरूपे च कोपादिपरिवर्जिते ॥ १ ॥
उपमे सर्वसाध्वीनां देवीनां देवपूजिते । त्वया विना जगत्सर्व मृततुल्यं च निष्फलम् ॥२ ॥
सर्वसम्पत्स्वरूपा त्वं सर्वेषां सर्वरूपिणी । रासेश्‍वर्यधिदेवी त्वं त्वकला: सर्वयोषित: ॥ ३ ॥
कैलासे पार्वती त्वं च क्षीरोदे सिंधुकन्यका । स्वर्गे च स्वर्गलक्ष्मीस्त्वं मर्त्यलक्ष्मीश्‍च भुतले ॥ ४ ॥
वैकुण्ठे च महालक्ष्मीर्देवदेवी सरस्वती । गंगा च तुलसी त्वं च सावित्री ब्रह्मलोकत: ॥ ५ ॥
कृष्णप्राणाधिदेवी त्वं गोलोके राधिका स्वयम् । रासे रासेश्वरी त्वम च वृन्दावनवने वने ॥ ६ ॥
कृष्णप्रिया त्वं भांडीरे चंद्रा चंदनकानने । विरजा चंपकवने श्रतश्रृंगे च सुन्दरी ॥ ७ ॥
पद्मावती पद्मवने मालती मालतीवने । कुन्ददन्ती कुन्दवने सुशील केतकीवने ॥ ८ ॥
कदंबमाला त्वं देवि कदंबकाननेऽपि च । राजलक्ष्मी राजगेहे गृहलक्ष्मी गृहे गृहे ॥ ९ ॥
इत्युक्त्वा देवता: सर्वे मुनयो मनवस्तथा । रुरुदुर्नम्रवदना: शुष्ककंठोष्ठतालुका : ॥ १० ॥
इति लक्ष्मीस्तवं पुण्यं सर्वदेवै: कृतं शुभम् । य: पठेत्प्रातरुत्थाय स वै सर्व लभेद् ध्रुवम् ॥ ११ ॥
अभार्यो लभते भार्यां विनीतां च सुतां सतीम् । सुशीलां सुंदरीं रम्यामतिसुप्रियवादिनीम् ॥ १२ ॥
पुत्रपौत्रवतीं शुद्धां कुलजां कोमलां वराम् । अपुत्रो लभते पुत्रं वैष्णवं चिरजीवनम् ॥ १३ ॥
परमैश्वर्ययुक्तं च विद्यावंतं यशस्विनम् । भ्रष्टराज्यो लभेद्राज्यं भ्रष्टश्रीर्लभते श्रियम् ॥ १४ ॥
हतबन्धुर्लभेद्वंधुं धनभ्रष्टो धनं लभेत् । कीर्तिहीनो लभेत्कीर्ति प्रतिष्ठां च लभेद् ध्रुवम् ॥ १५ ॥
सर्वमंगलदं स्तोत्रं शोकसंतापनाशनम् । हर्षानन्दकरं शश्‍वद्धर्ममोक्षसुह्रत्प्रदम् ॥ १६ ॥
इति श्रीदेवकृतलक्ष्मीस्तोत्रं संपूर्णम् ।
आपण साहित्यिक आहात ? कृपया आपले साहित्य authors@bookstruckapp ह्या पत्त्यावर पाठवा किंवा इथे signup करून स्वतः प्रकाशित करा. अतिशय सोपे आहे.
Please join our telegram group for more such stories and updates.telegram channel