दत्तात्रेय महात्मानं वरदं भक्तवत्सलम् । प्रपन्नार्तिहरं वन्दे स्मर्तृगामी स माऽ‍वतु ॥१॥
दीनबन्धु कृपासिंन्धु सर्वकारणकारणम् । सर्वरक्षाकरं वन्दे स्मर्तृगामी स माऽवतु ॥२॥
शरणा गतदीनार्तपरित्राणपरायणाम् । नारायणं विभुं वन्दे स्मर्तृगामी स माऽवतु ॥३॥
सर्वानर्थहरं वन्दे सर्वमङ्गलमङ्गलम् । सर्वक्लेशहरं वन्दे स्मर्तृगामी स माऽवतु ॥४॥
ब्रह्मण्यं धर्मतत्त्वज्ञं भक्तकीर्तिविवर्धनम् । भक्ताभीष्टप्रदं वन्दे स्मर्तृगामी स माऽवतु ॥५॥
शोषणं पापपङ्कस्य दीपनं ज्ञानतेजसः । तापप्रशमनं वन्दे स्मर्तृगामी स माऽवतु ॥६॥
सर्वरोगप्रशमनं सर्वपीडानिवारणम् । आपदुद्धरणं वन्दे स्मर्तृगामी स माऽवतु ॥७॥
जन्मसंसारबंधघ्नं स्वरूपानन्दायकम् । निःश्रेयसप्रदं वन्दे स्मर्तृगामी स माऽवतु ॥८॥
जयलाभयशःकामदातुर्दत्तस्त यः स्तवम् । भोगमोक्षप्रदस्येमं प्रपठत्स कृती भवेत् ॥९॥

आपण साहित्यिक आहात ? कृपया आपले साहित्य authors@bookstruckapp ह्या पत्त्यावर पाठवा किंवा इथे signup करून स्वतः प्रकाशित करा. अतिशय सोपे आहे.
Comments
आमच्या टेलिग्राम ग्रुप वर सभासद व्हा. इथे तुम्हाला इतर वाचक आणि लेखकांशी संवाद साधता येईल. telegram channel